SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम विभाग: To भीम्यव-11 भाजनानि यावा दातव्यानि तावन्तो भागाः क्रियन्ते । ततो ये गतास्ते यथा वृद्धं यथा रत्नाधिकतया पतद्हान् गृह्णान्ति तदनन्तरं ये गतानामेवावमरत्नाधिकास्ते यथा रत्नाधिकतया मात्रकाणि गृहन्ति तदनन्तरं यः पतद्दा न गृहीतास्ते अव- मरत्नाधिका: शेषाश्च साधवो यथा रत्नाधिकतया मात्रकाणि गृहन्ति तदनन्तरं यैः पत दहा न गृहीतास्ते अवमरत्नाधिकाः ॥४६॥ शेषाश्च साधवो यथारत्नाधिकतया पतबहान मात्रकाणि च गृहन्ति । तदेवं व्यापारितानां स्वच्छन्दमा विच्छिन्नानि । साम्प्रतमेषामेव द्वयानामच्छिन्नानि बिभणिपुरिदमाह---- एमेव अच्छिन्नेसु विगहिए गरणे य मोत्तु अाइरेगं। एत्तो पुराणगहणं वोच्छामि मेहिं उपदेहिं॥२४६॥ ___ एवमेव पूर्वोक्तेनैव प्रकोरणाच्छिन्नेषु ग्रहीतव्येषु गृहीते च ग्रहणे च विधिरनुसरणीयो मुक्त्वा अतिरेकं भवति अतिरिक्तपतगृहस्तत्र न संभवति । परिमाणकरणादिति तत्संभवविधिन वक्तव्यः । सम्प्रति पुराणग्रहणमेभिवेच्यमाणैः पदैवच्यामि तान्येव पदान्याहआगमगमकालगते दुल्लमनहिं कारणेहिं एएहिं । दुविहाए गमणेगा अणेगनिद्दिनि विट्ठा ॥ २४७॥ आगमद्वारं गमद्वार कालगतद्वार दुर्लभद्वारमेतैः कारणैस्तत्र गच्छे पुराणग्रहणसंभवः । तत्र ये पात्राणि ददति ते द्विविधास्तद्यथा-एको वा अनेके वा येषामपि ददाति तेऽपि द्विविधा एको वा नेके वा दानं च निर्देशपूर्वकं यथा अमुकस्य दास्यामि । तत्र यदा एकस्य कस्यापि ददाति तदा तनिर्दिशति अनुकस्य दास्यामि ये वनेके निर्दिष्टा वा अपरिमितसंख्या ॥४६॥ For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy