SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीष्यवहारपत्रस्य अष्टम विभाग। म.उ० 1३६॥ याउं वा, सू. १५ ॥ अस्य संबंधप्रतिपादनार्थमाह।। उवही दूरठाणे साहम्मि व तेण रक्खणा चेव । अणवत्तेते उ इमं अतिरेगपडिग्गहे सुत्तं ॥२१॥ | अनन्तरसूत्रे इदमुक्तं विस्मरणतः पतित उपधिरादप्यध्वन आनेतव्य इत्युपदेशः कृतो अन्येषां च विस्मरणतः पतितं गृहीत्वा रेऽपि येषां सत्कस्तेषां दातव्योऽन्यथाऽदाने साधर्मिका चोरिका स्यात् । तत उपधौ दराध्वनि साधर्मिकस्तैन्यरक्षयोऽनुवर्तमाने इदमप्याधिकृतं सत्रमतिरेकपतद्रहविषयं दूरावाधिकारे साधर्मिकस्तैन्यरक्षणाधिकारेऽभिहितामत्येष सूत्रार्थः। | अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निग्रंन्धानां निर्गन्थीनां वा अतिरेकमतिरिक्तं पतद्रह अन्यस्य अर्थाय इदमविशेषितं वचनं साधर्मिकस्यार्थायेति द्रष्टव्यं । धारयितुं वा स्वयं वा परिपाहतुं सोवाणं धारयिष्यति इदं विशेषितवचनं अमुको गणी वाचकोऽन्यो वा विशेषनिर्दिष्ट साधुः तस्य भविष्यतीति भावः अहं वा णं धारयिष्यामि ममैव भवीष्यतीति भावः । अन्यो वाणमिति सर्वत्र वाक्यालङ्कारे धारयिष्यति। इदं विशेषितवचनं को गणी वाचकोऽन्यो वा विशेषनिर्दिष्टः। साधुः यस्य कस्याप्यहं दास्यामि न वा से तस्य कन्पते । यस्य विशेषतो निर्दिष्टं अमुकस्य दातव्यं तं अनापृच्छय अनामन्त्र्य वा अन्येषां अन्येषां यरच्छया दातुं वा अनुप्रदातुं वा, कन्पते से तस्य तान् आपुच्छय आमन्थ्य च अन्येषामन्येषां दातं वा अनुप्रदातुं वा एष सूत्राक्षरसंस्कारः । अधुना भाष्यकृत् सामान्यविशेषवचनरूपयोरुद्देशनिर्देशयोः स्वरूपमाहसाहम्मिय उद्देसो निदेसो होइ इत्थि पुरिसाणं। गणिवायगनिदेसो अमुगगणी वायए इयरो ॥२१॥ For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy