SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 10*******<*******++++-> www.kobatirth.org यन्ति परिष्ठापिताभावेऽन्यद्वा मार्गयन्ति । साम्प्रतम विकोविए अप्पणगमिति व्याख्यानयति नीम उवगरणे उवहवमेयं न इच्छई कोइ । श्रविकोविए अप्पणगं श्रणिच्छमाणो विविचंति॥२०८॥ नीतेऽप्युपकर कश्चिदविकोविद उपहतमेतदिति कृत्वा नेच्छेत् । तस्मिन्नपिकोविदे आत्मीयं वस्त्रादि समर्प्यते । अथ तदपि नेच्छति तदापरिष्ठापितमानीतं पुनर्विविचन्ति परिष्ठापयन्ति । असती अप्पणाविय झामियदिह वूढपडियमादीसु । सुज्झति कयपयत्तो तमेव गेहूं असढभावो । २०९ / येन पूर्वं तत्परिष्ठापितं तस्य पश्चादुपधिः कथमपि प्रदीपनकेन दग्धः हृतो वा तस्करैः पानीयेन वा नद्यादिप्लवेन प्लावितः व्रजतो वा कथमपि विस्मरणतः पतित आदिशद्वात्प्रत्यनीकेनाऽपि वस्त्राणि फालितानि पात्राणि अनेकधाभिन्नानि ततो ध्यामितहृतन्यूढपतितादिषूपकरणानि याचनीयानि । तेषामसत्यभावे कृतप्रयत्नस्तदेव पूर्वपरिष्ठापितं स्वयं गृह्णानः शुद्धोऽशठभाव इति कृत्वा । सूत्र - कप्पइ निग्गंथाण वा निग्गंधीण वा अतिरेगं पडिग्गहं श्रन्नमन्नस्सहादूरमवि श्रद्धा परिवेहिज्जए धारेतएवापरिग्गहित्तएवासोवाणंधारेस्लइ नो से कप्पइ तं श्रणापुच्छित्ता प्रणामंति य अन्नमन्नेसिंदाडं वा अप्पयाडं वा, कप्पड़ से तं श्रपुच्छिय आमंतिय अन्नभन्नेसिंदाडं वा श्रगुप्प For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy