SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कारणत्ति यदि ते सर्वे गीतार्थानां च तेषामुपधिरस्ति यदि वा तादृश उपधिरन्यो दुर्लभस्तदा एवं कारणे परिभुञ्जते । अथ ते गीतार्थमिश्रास्तदा परिष्ठाप्यते परिज्ञाप्य वा अगीतार्थान् परिभुञ्जते । एतच्चान्यसांभोगिसकतया परिज्ञायते, द्रव्यपरिक्षाने प्रागुक्त एव विधिःबिइयपदे न गेण्हेज्जा संविग्गाणंपि एहिं कजेहिं । आसंकाए न नज्जइ संविग्गाण व इयरेसिं ॥१९८॥ ___ द्वितीयपदे अपवादपदे संविनानामपि पतितमुपधिमेभिर्वक्ष्यमाणैः कार्यैः कारणैर्न गृहीयात् तान्येवाह-न ज्ञायते किमेष संविग्नानामितरेषामसंविनानामित्याशङ्कया पतितं न गृहाति तथा । असिवगहियं व सोउं ते वोभयं व होज्ज जइ गहियं । उभेण अन्नदेसं व गंतुकामा न गेण्हेजा ॥१९९॥ __ येषां ते उपधिस्ते अशिवे गृहीतो येन दृष्टः स नेति प्रथमो भङ्गः । यदृष्टस्तेऽशिवं गृहीता येषां सक्तस्ते न गृहीता अथवा उभयं गृहीतमिति तृतीयः । उभयमपि न गृहीतमिति चतुर्थः । तत्र चतुर्थभङ्गोऽपवादमधिकृत्य शून्यो न भवति । तत्रापवाद इति भावः । तत्र प्रथमभोन गृहाति अशिवोपहतत्वात द्वितीयेऽपि न गृहाति । तदानीं तस्य तैरग्रहणादशिवोपहतत्वात् तृतीयेभने सरशेऽशिवे कारणेगृह्णाति विसदृशे सोममुखादिलक्षणे न गृहाति । यदि वा अवमौदर्येण देशान्तरं गन्तुकामा न गृहीयुः। अह पुण गहियं पुव्वं नयदिटुं जस्स विच्चुयं तं तु । पवहावियन्नदेसं इमेण विहिणा विगिचिजा ॥२०॥ For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy