SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम विभागः। अ० उ० श्री व्यव-17 एभिर्वक्ष्यमाणैः कारणैस्तान्येवाह । हारसूत्रस्य पहाणादो सरणे वा अहवसमावत्तितो गयाणेगा। संविग्गमसंविग्गा इति संकागेण्हते पडियं ॥१९५॥ पीठिकाs- जिनप्रतिमास्नान दर्शननिमित्तं आदिशद्वात् सङ्घः प्रयोजनेन वा केनापि समवसरणे मेलापके यदि वा एवमेव समापनंतरः। तितो गताः पुरतोऽनेके संविग्ना असंविग्नाश्च । तेषां च गच्छता कस्याप्युपधे विस्मरणतः पतितः स न ज्ञायते सम्यक् किं संविनानां केवलं स्यात् संविग्नानामपीति तं गृह्णाति । संविग्गपुराणोवहि अहवाविहि सीवणा समावत्ती। होज व असीवितो च्छियइति आसंकाए गहणं तु __अथवा पुराण संविग्नोपधिः किमुक्तं भवति ? येषां सत्क उपधिः पतितस्ते पूर्व संविग्ना भासीरन पश्चादसविनीभूताः स चोपधेः पूर्वसंविग्नसीवनेन सीवितः अथवा असंविगैरपि समापच्याविधिसीवनिकया सीवितो यदि वा असीवित एव स भवेततस्तं दृष्ट्वा आशंका भवति किं संविग्नानामुतासविग्नानां तत आशङ्कयाग्रहणं भवति । सम्पति ग्रहणानन्तराविधिशेषमाहते पुण परदेसगते नाउं भुंजंति अहव उज्झंति । अन्ने उ परिठवणा कारणभोगो व गीएसु ॥१९७॥ | तमुपधिं गृहीत्वा येषां संविग्नानां सत्क उपधिस्ते परदेशं गतास्ततस्तान्यरदेशं गतान् ज्ञात्वा कारणे समापतिते परिभुञ्जते । अथवा कारणाभावे परिष्ठापयन्ति । एवं कारणैरसंविनानामपि पतितमुपधि गृहानो न प्रायश्चित्तभाग् भवति, अथ येषां सत्क उपधिः पतितो गृहीतस्तेष, संविना अप्यन्येऽसांभोगिकास्तेषां देशान्तर गतानामुपधि गृहीत्वा निष्कारणे परिष्ठापयन्ति । T ॥ ३६॥ For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy