SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीष्यवहारसूत्रस्य पीठिकाsनन्तरः विभाग। अ०० ॥२७॥ वयोवर्ण च गृहस्वामिनो बन्गु शोभनं वन्गु शोभनं वदन्तीएवंशाली वन्गुवादिनो वसतिस्वामिनं वक्ष्यमाणं वदन्ति, । इतरे च सभाण्डाः सोपकरणाः सन्तो निरन्तरं वसतिमास्पन्दन्ते व्याप्नुवन्ति । कथं वदंतीत्यत आह-- अप्भासत्थं गंतूण पुच्छए दूरएत्ति मा जयणा । तदिवसमंत पडिच्छण पत्तेयकहिंति सम्भावं ॥१४६ ॥ यदि अभ्यासस्थो निकटवर्ती भवति, तदा गत्वा वसतिस्वामिनं पृच्छति । अथ च दूरप्राप्तस्तत्रेयं यतना तां दिशमागच्छतः प्रतीक्षणं कर्तव्यं प्राप्ते च तस्मिन् सद्भावं कथयन्ति । यथा बहिः स्तेनादिभयात् युष्माकमुपाश्रयेवयं स्थिताः तथेदं वदन्ति---- विले वसिउं नागापातो गच्छामो सज्जणा निरत्थाणं। बहिं दोसा जाते मा, होज तुज्झवी अहो सज्जान (व) । विलेनागा इव वयं युष्मदुपाश्रये उषित्वा प्रातर्गच्छाम एवं याचितो यदि ददाति ततः सुन्दरमथ न ददाति तदानुलो. मेन वचसानुलोमयितव्यः धर्मकथा तस्य कथ्यते निमित्तादिकं वा प्रयुज्यते । तथाप्यददति परुषमपि वक्तव्यम् । कथमित्याह-निरस्तानां निष्काशितानामस्माकं ये स्तेनकस्वापदादिभिरुपधिशरीरमरणदोषा जायेरन् मा ते तवाप्युपरि पतेयुरिति । एतदेव सविस्तरमभिधित्सुराह-१४७ जइ देइ सुंदरं तू अह उवएजाहि नीह मज्झ गिहा। अन्नत्थ वसहिमग्गह तहियं अणुसठिमादीणि ॥१४८॥ ___यदि बिले वसिउं नागा इत्यादि भणनानन्तरं वसतिं ददाति ततः सुन्दरमथ वदेत् मम गृहान्निर्गच्छतान्यत्र वसति याचध्वमिति तदा तत्रानुशिष्ट्यादीनि क्रियते । अनुशिष्टिरनुशासनं क्रियते । प्रादिशद्वात् धर्मकथा कथ्यते इति परिग्रहः । ॥२७॥ For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy