SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्वनि मार्गे गताः साधवस्तत्रान्यत्रयाचिता वसतिः परं न लब्धा अथवा अष्टाहिका द्रष्टुमागता, यदि वा अवमौदर्यमशिर्ववाभविष्यतीत्यन्यदेशं प्रस्थिता विकाले प्राप्ता अथवा ग्रामानुग्राम विहरन्ति ! व्यतिकृष्टमन्तरमपान्तराले इति कृत्वा सार्थवशेनवाविवेले विकाले प्राप्ताः । अन्या च वसतिर्न रोचते वसतिमन्तरेण च स्तेनभयं वा स्वापदभयं वा मशका वा दुरध्यासाः सीतं वा दुरध्यासं पतति यथा उत्तरापथे वर्षे वा घनं निपतन् तिष्ठति तत एतैः कारणैरदृष्टेऽप्यधिकृतवसति स्वामिनि मा अन्यपथिकाः कार्पटिका वा तिष्ठति, तथैव कायिक्यादिभूमीः प्रत्युपेक्ष्य पूर्वमवग्रहं गृहीत्वा पश्चाद्वसतिस्वामिनमनुज्ञापयन्ति । एतदेव सविशेषमाह-- एएहिं कारणेहिं पुव्वं पेहेतु दिढणुमाए । ताहे अयंति दिढे इमाउ जयणा तहिं होइ ॥ १४३ ॥ एतैरनन्तरोदितैः कारणैः पूर्वमुच्चारादिभूमीः प्रत्युपेक्ष्य दृष्टः परिजनोऽनुज्ञाप्यते । ततस्तस्यां वसतावायान्ति साधवः । | तत्रदष्टे परिजने इयं वक्ष्यमाणा यतना भवति । तामेवाहपेहेत्तुच्चार भूमादी ठायंति वोत्तु परिजणं । अत्याउ जाव सोएइ जातीहामो तमागयं ॥ १४४ ॥ प्रेक्ष्य प्रत्युपेक्ष्य उच्चारभूम्यादिपरिजनमुक्त्वा साधवस्तत्र तिष्ठन्ति कथमुक्त्वेत्यत आह-आस्महे तावत् यावत् स गृहस्वामी समागच्छति ततः तमागतं याचिष्यामहे सच आगतो येनविधिना समनुनापयितव्यस्तं विधिमाहवयंवण्णं च नाऊण वयंते वग्गुवादिणो । सभंडावेयरसेज अप्पंदंतीति निरंतरं ॥ १४५॥ For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy