SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ************* www.kobatirth.org संयमे आत्मनि च यतस्तस्मिन शिथिन्यमाने शिथिलबन्धनतया प्रस्पन्दमाने प्राणानां विराधना भवति । एषा संयमविराधना दुर्बद्धे स प्रपतेत् । तत्र भवत्यात्मविराधना यस्मादेते दोषास्तस्मात् यथा कुचं शिथिलं भवेत् तथा न बनीयात् किन्तु गाढ बन्धनबद्धं कुर्यात् । तद्दिवसं पडिहाई सी उक्खेतु हेटुंउवरिं च । रयहरणेणं भंडं अंके भूमीए वा काउं ॥ ८८ ॥ तद्दिवसं प्रतिदिवस दिने दिने इत्यर्थः । भाण्डं संस्तारकादि लक्षणमीषत् उत्क्षिप्य अङ्के उत्सङ्गे भूमौ वा कृत्वा अध उपरि च रजोहरणेन तस्य प्रत्युपेक्षा कर्तव्या ।। एवं तु दोणि वारा पडिलेहा तस्स होइ कायव्वा । सव्वे बंधे मोतुं पडिलेहा होइ पक्खस्स ॥८६॥ एवमुक्तेन प्रकारेण द्वौ वारौ प्रातरपराह्णे च तस्य संस्तारकस्य प्रत्युपेक्षा भवति कर्तव्या । पक्षस्य पक्षस्यान्ते पुनः सर्वान् बन्धान्मुक्त्वा छोटयित्वा प्रत्युपेक्षा भवति कर्तव्या । गतमकुचद्वारमधुना प्रायोग्यद्वारमाहउगममादी सुद्धो गहणादी जो व वरिणतो एस। एसो खलु पाउग्गो हेठिमसुत्ते च जो भणितो ॥९०॥ य उद्गमादि दोषशुद्धउद्गमोत्पादनादि दोषविशुद्धो यो वा एषोऽनन्तरमुपवर्णितोऽग्रहणादौ ग्रहणेऽनुज्ञापनायां बद्ध एकाङ्गिकोऽकुचश्चयदिवा यो भणितोऽधस्तनसूत्रे ऋतुबद्ध प्रत्येक सूत्रे द्वात्रिंशद्भङ्गेषु मध्ये प्रथमभङ्गवर्ती एष खलु प्रायोग्यो वेदितव्यः ॥ कमि समत्तंमी अप्पेव्वो णपिणणे लहुगा । श्राणादी श्रा दोसा विइयं उट्ठाण हिडो ॥ ६१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ***03->***++++++*693+++**
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy