SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य पीठिका - नंतरः । ॥ १६ ॥ ←• • *•-**-**-**-**********• →→←→← www.kobatirth.org संघातिमेव फलगं घेत्तव्वं तस्स श्रसति संघाई । दोमाइतस्त असती गेण्हेज श्रहाकडा कंबी ॥ ८४॥ पूर्वमसंधातिममेव फलकं गृहीतव्यं तस्यासत्यभावे संघातिमं किं विशिष्ट मित्याह-द्वयादि फलकात्मकं द्विफलकात्मकमादि शब्दात्रिफलात्मकं चतुः फलकात्मकं वा गृह्णीयादिति योगः । तस्य फलकसंघातात्मकस्य संस्तारकस्याभावे यथाकृताः कम्बी गृह्णीयात् । गृहीत्वातन्मयः संस्तारको विधीयते । तत्र या नमन्तिकं व्यस्ताः सान्तराः क्रियन्ते निरन्तराभिः प्राणजातेर्विराधनां एतच्च फलकेष्वपि द्रष्टव्यं । तथा चाह दो मादि संतराणि उ करेइ मा तत्थ ऊनमंतेहिं । संथरसेोगणे पाणादिविराहणा कुज्जा ॥ ८५ ॥ द्वयादीनि फलकानि नमन शीलानि सान्तराणि करोति । किमर्थमित्याह तत्र द्वयादि फलकात्म के संस्तारके नमद्भिः फलकैरन्योन्यं संस्तारके प्राणादीनां विराधना भवेत् । प्राणा द्वित्रिचतुरिन्द्रिया आदिशब्दाजीवादि परिग्रहः । गतमेकाङ्क्षिकद्वारामिदानीमकुचद्वारम् कुचस्पन्दनेन कुचतीत्य कुच इगुपान्त्यलक्षणः । कः प्रत्ययः यस्तथा बद्धः सन् न स्पन्दते सो कुचो ग्राह्यो यस्तु कुचबन्धनः स परिहार्यस्तथा चाहकुयबंधणंभि लहुगा विराहणा होई संजमायाए । सिढिलिजंतंमि जहा विराहणा होइ पाणां ।। ८६ ।। पवडेज्ज ववन्दे विराहणा तत्थ होइ श्रयाए । जम्हा एए दोसा तम्हा उ कुयं न बंधेजा ॥ ८७ ॥ कुचं शिथिलं बन्धनं यस्य तस्मिन् कुचबन्धने संस्तार के गृह्यमाणे प्रायश्चित्तं चत्वारो लघुकाः । तथा विराधना भवति For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ************** अष्टम विभागः । अ० उ० ॥ १६ ॥
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy