SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निकारणिएसुवदेसिए य आपुच्छिऊण वच्चंते। अणुसासंतिओ ताहे वसहा उतहिं इमेहिं तु ॥२६६॥ ... निष्कारणिकोऽनौपदेशिकश्च यद्याचार्यमापृच्छय व्रजति तदा तत्र व्रजने एभिर्वक्ष्यमाणैर्वचनैर्वृषभा अनुशासति । कैर्वचनैरित्याहएसेव चेइयाणं भत्तिगतो जो तवंमि उज्जमती । इइ अणुसिठे अठिते अंसंभोगायारभंडंतु ॥२६७॥ एष एव चैत्यानां भक्तिगतो भक्तिमुपनतो यस्तपसि द्वादशप्रकारे यथाशक्ति उद्यच्छति एवमनुशिष्यमानो ( णो) यदि तिष्ठति ततः सुन्दरं । अथ न तिष्ठति तर्हि यत्तस्य सांभोगिकमुपकरणं तन्निवत्येते इतरदसांभोगिकमाचारभाण्डं समर्प्यते । अथ कथमसांभोगिकमाचारभाण्डमुपजातमत आहखग्गूडेणोवहयं अमणुन्ने सागयस्स वा जंतु। असंभोगिय उवकरणं इहरा गच्छे तगं नस्थि ॥२६॥ यदुपकरणं खरगूडेनोपहतं यदि वा यत् अमनोज्ञेभ्योऽसांभोगिकेभ्य आगतस्योपसंपन्नस्य संबन्धि तत् असांभोगिकमुपकरणमाचारभाण्डमितरथा प्रकारद्वयव्यतिरिक्तनान्येन प्रकारेण तकत् असांभोगिकमुपकरणं गच्छे नास्ति न संभवति । तिठाणे संवेगो सावेक्खो निवत्तो तदिवससुघो। मासोवुच्छविवेचण त चेव गुप्तठिमादीणि ॥२६॥ तस्य गच्छानिर्गतस्य कदाचित्रिभिः स्थानः संवेगः स्यात् । गाथायां सप्तमी प्राकृतत्वात् । एकवचनं समाहारत्वात् । तद्यथा-ज्ञानेन दर्शनेन चारित्रेण च । ततः संवेगसमापत्रः सापेक्षः प्रतिनिवर्तते । स च यदि तस्मिन्नेव दिवसे गच्छं For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy