SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra रौहिणे -: ॥ ८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कं भवने जातो। जीवघातं करोषि न ॥ नाचरेर्मदिरापानं । चिखादिवसि नो पलं ॥ ४८ ॥ किंममैजिर्निरीदेथा | उपास्मास्वजवन्नवान् ॥ अस्मविदां न कुरुषे । स्वल्पामपि हि जातु - चित् ॥ ४ ॥ गर्वासरैर्नूनं । निक्षां याचिष्यसे जनं ॥ सांवत्सरेण यत्प्रोक्तं । तोनोति किमन्यथा ॥ ५० ॥ किं तवाग्रे बहूक्तेन । सारं वाक्यमतः शृणु ॥ चलास्माकं मनोवृ त्या - श्रवा हत्यां गृहाण मे ॥ ५१ ॥ सुखानां निधिद्यूत । द्यूतं कलहमंदिरं ॥ कुलशीलहरं द्यूतं । तेन दिव्याम्यहं कथं ॥ ५२ ॥ मद्यान्नवति वैकल्य-मपावित्र्यं तथैव च ॥ न तिष्टे रे धान्यं । तत्पिबामि कयं पितः || ५३ ॥ यैः श्वापदेः समंक्रीमां । करोमि विपिनेऽन्वहं ॥ तेषां मांसानि हत्वा तान् । तात खादाम्यहं कथं ॥ ५४ ॥ कुलक्रमसमायातं । स्तैन्यं चेन्न करोम्यहं ॥ ततो यूयं प्रकुर्यच्च । मत्सरं हि ममोपरि ॥ ५५ ॥ रौहिणेयस्य वाक्यानि । श्रुत्वेति मुमुदेतरां ॥ पुत्रं लोहखु। दोयी - पालिलिंग पुनः पुनः || ६ || हृष्टश्चिते पुनः प्रो चे | चौरराट् निजमात्मजं || शिक्षामेकां वत्स कुर्या - स्त्वं मे कुल हितावहां ॥ ७ ॥ धर्मधू घरापीठे । श्रीवीरो विश्वविश्रुतः ॥ स्वर्णरत्नरौप्यमयं । कुर्यामत्रयं सदा ॥ ५८ ॥ त For Private and Personal Use Only चरित्र || 5 ||
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy