SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- ॥७॥ लान्यत्ति धनान्यपि ॥ आरुह्य नूरुहान सर्वान् । साईमर्जुनकेतुनिः॥ ३७ ॥ मृगाणां मध्य- चारत्र गः क्रीडां ॥ करोति कमलाननः ॥ विधाय रूपं मायूरं । नरिनत्यैबुदागमे ॥ ३० ॥ तरणं तारणं गंगा-नयां तेन च शिक्षितं ॥ पश्चादपि हि संसार-सागरं स तरिष्यति ॥३॥एवं कलानां हेतोः स । यत्र तत्रापि संचरन् ॥ जानीतः पितरावेवं । स्वदं रमतेऽनकः ॥ ॥४०॥ औषधानि विचित्राणि । मंत्रयंत्रांश्च कोटिशः॥ स जानाति परं नैव । हिंसाकर्म मनागपि ॥ १ ॥ स्वयं कमपि नो हंति । हिंसकांश्चापि वारयन् ॥ रोहिणेयो लुब्धकानां कणात्पाशांशिवनत्यपि ॥ ४२ ॥ स्थित्वा नष्टो याति वेगा-यतीनां वाश्रमेषु सः ॥ धर्मो| पदेशं ते तस्य । ददते च श्रृणोत्यसौ ॥ ४३ ॥ जनको रौहिणेयस्या-न्यदा स्वीयपरिचदात् ॥ श्रुत्वात्मजस्य चरितं । पुत्रमाजूहवत् स्वयं ॥ ४ ॥ पुरः स्थितं लोहखुरो। रौहिणेयंश तमूचिवान् ॥ विनाशयसि वत्स त्वं । गृहसूत्रं न शंसयः ॥ ४५ ॥ हसन्नूचे रौहिणेयः। ॥७॥ पितरं लीलयेव हि ॥ आजन्मतोऽपि मयका । सूत्रं नोच्चालितं पितः॥ ६ ॥ मार्ग न पूर्वजाचीर्ण । नजसि त्वं मनागपि ।। गृहसूत्रमिदं वत्स । सूत्रं नो कर्त्तनोनवं ॥४७॥ अस्मा For Private and Personal Use Only
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy