SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir रोहिणे- चरित्र ॥४३॥ तौ बाह्ये रंगमंझपे ॥ वातायनसमासीनौ । पश्यंती स्तो जिनालयं ॥ २३ ॥ यत्कुंमयुग्मं त- त्रास्ते । सोपानश्रेणिमंमितं ॥ तयोश्चैकत्र शीतांबु । हितीयेऽप्युष्णमेव च ॥ २४ ॥ तयोः प्रपश्यतोस्तत्र । द्युसदां सार्थ आययौ ॥ ऊंपां वितीर्णवानुष्ण-जलकुंझेऽतिसोद्यमः॥२५॥ तज्जलस्नानसंयोगा-देवा वानरतां गताः ॥ वानर्यश्चान्नवन् देव्यः। कृतः किलकिलारवः॥ ॥ २६ ॥ गंधोत्कटानि पुष्पाणि । फलानि सरसानि च ।। मुख्यवानरवाक्येन । निन्युस्तत्रापरे समे ॥ २७॥ वानरीनिः समानीत-नोरपूरेण वानराः॥ चक्रुः स्नात्रं जिनेश्स्य । पूजां च कुसुमोत्करैः॥ ॥ गीतरागप्रपंचेन । वादित्रैश्च मनोरमं ॥ देवनाटकसंकाशं । नाटकं तत्र च कृतं ॥३॥ च्यपूजां नावपूजां । विधाय कपयः समे ॥ रंतुं प्रवृत्ताः सर्वत्र । स्वेचया वनमध्यतः॥ ३० ॥ चिरं रत्वाथ संध्यायाः। समये कपयः समे ।। ऊंपां दः शीतजल-कुंमेऽतिबहुविस्तृते ॥ ३१ ॥ तत्पन्नावाच ते सर्वे । देवत्वं प्रापुरादिवत् ॥ स्वेत्या विचरं- तश्च । कुत्रापि स्थानके गताः॥ ३२ ॥ तौ तथैव स्थिती तत्र । प्रासादे योगिमंत्रिणौ ॥ पुनहितीय दिवसे । तथैव तदपश्यतां ॥ ३३॥ मंत्रिणा नणितं योगिन् । कपिमध्ये व्रजाम्य ॥४३॥ For Private and Personal Use Only
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy