SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥४॥ हात्रिंशल्लकणैर्युतं ॥ मनुष्यं दीयते इत्वा-मुष्मै निर्भयचेतसे ॥ १२ ॥ वल्लरीयं ततो ल- न्या-धिष्टातास्या अयं यतः ॥ स्वच्छंदगामी लीलावान् । नूतो नैरवनामनृत् ।। १३ ॥ स. चिवेन ततः ख-माकृष्य निदधे पुतं ॥ स्वकंठे यागिनीचक्रं । संतुष्टं तावमुज्जगौ ॥ १४ ॥ मार्गेण येनागबस्त्वं । पश्चात्तेनैव तु व्रज ॥ अस्मत्पन्नावतो मार्गे । सुखेनैव गमिष्यति ॥१५॥ यस्माचनात्समायात-स्तस्मिन्नेव हि गठनोः ॥ नरवृक्षाइनप्राप्ति-स्तत्रावश्यं नविष्यति ॥ १६ ॥ एकयाथ रहः ख्यातं । देव्या तस्य तु मंत्रिणः ॥ केनापि त्वमुपायेन । योगिनः संगितिं त्यज ॥ १७ ।। नरवृदं यदा पश्ये-स्तदा नीरेण कल्पनं ॥ त्वमस्य कुर्या इयता। स्वयमेव मरिष्यति ॥१॥ नरवृक्षप्रत्नावस्तु । सर्वोऽपि कथितः पुनः॥ ततोऽसौ निर्ययौ कुंडा-ध्वना साकं च योगिनः॥१५॥ धारयंत्रमतिक्रम्य । पुनस्तद्वारमाप्तवान् ॥ योगीः सचिवश्चापि । भ्रमंती स्त इतस्ततः ॥ ३० ॥ नरवृतं मार्गयंतौ । लन्नेते क्वापि तौ न दि ॥ कुंडहितीयमध्यस्थं । प्रासादं चाप्यपश्यतां ॥ १॥ तन्मध्ये पार्श्वनाथस्य । प्रतिमास्ते मनोरमा ॥ पातालाधिपनागस्य । फणैः सप्तन्निरंकिता ॥ २२॥ तं प्रणम्य जगन्नाथ । ॥४ ॥ For Private and Personal Use Only
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy