SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥ ४॥ नरं ॥ वचोऽलावात्ततस्तेन । कर्बुरस्य कृता नतिः ॥ ए० ॥ एकस्य वटवृक्षस्य । पुष्पमा- नीय सत्वरं ॥ स गंधं ग्राहितो व्याघ्रः । पुनर्मानुष्यमाप्तवान् ॥ १ ॥ निर्ययौ कंदरामध्याइनमध्ये भ्रमन्नथ ॥ वनं सुगंधं कुर्वाणं । दृष्टवान् गंधजाहकं ॥ ए ॥ तं गृहीतुमनाः पृटौ । स जगाम कुतूहली॥ केनाप्यदृश्यरूपेण । निषिोऽप्येष न स्थितः॥ ए३॥ स्थितः स गात्रसंकोची। समागत्यास्य सन्निधिं ॥ जग्रहे सचिवेनापि । करान्यां सहसैव सः ॥ || ए ॥ तदीयकरसंयोगा-मार्जारो योग्यत् क्षणात् ।। योगिनोल्लालितस्तेन । मंत्री गगनमन्यगात् ।। एए ॥ वलमानः पृथिव्यां स । न पपात कथंचन ॥ तदेति योगिना प्रोक्तं । रोषाकुलितचेतसा ॥ ए६॥ मया तेऽदृश्यन्नावोऽय-मुपकारकते कृतः॥ राक्षसेन समं त्वं च । प्रष्टो मम पार्श्वतः ॥ ७ ॥ सदैव कथितं चन्मे । कुरुषेऽयाविशंकितः॥ नत्तारयामि तदहं । त्वामद्य गगनांगणात् ॥ ए ॥ त्वदीयं वचनं सर्व । विधास्यामीति जल्पिते ॥ अपतत्स धरापीठे । योगिनोऽतिसाहसी ॥ एए ॥ चेलतुस्तौ ततः स्थाना-बतो वनमध्यतः॥ अपश्यतां क्वचित्स्थाने । कृष्णचित्रकवल्लरीं ॥४०॥ समुद्यतौ तदादाने । यदा ॥४ ॥ For Private and Personal Use Only
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy