SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra रौ दिले ॥ ३५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७ ॥ चिपांजनमित्युक्त्वा । स योगी तस्य नेत्रयोः ॥ तत्प्रभावेण सचिवो । व्याघ्ररूपत्वमाददे ॥ ८० ॥ योगी स निश्चलं कृत्वा । तं व्याघ्रं स्तंनिनीबलात् ॥ ग्ररुरोद सुखं तेन । पंथानमतिवाहयत् ॥ ८१ ॥ मार्गेऽय गवतस्तस्य । मिलितौ राक्षसावुजौ ॥ वृद्धेन राक्षसेनोक्तं । यासि योगिन क्व मे पुरः || २ || गंधेन मयकाशायि । व्याघ्रोऽयं मानुषोऽभवत् ॥ तन्मह्यमेनं देहि त्वं । यथा नक्ष्यं जवेन्मम ॥ ८३ ॥ अनर्पयति योगीं । संग्रामोऽनूत्तयोर्मिथः ॥ त्रिशूलेन दतः शीर्षे । नृचका मृत्युमाप्तवान् ॥ ८४ ॥ अथ द्वितीयं यक्ष-स्तेनापि स्वीयमायया ॥ रूपं मत्स्येंदनाथस्य । योगिनो विदधे तदा ॥ ८५ ॥ योगी व्याघ्रात्समुत्तीर्णो । दृष्ट्वा मत्स्यैज्योगिनं ॥ नमस्करोति तं याव - नाव घ्याघ्रः प्रणष्टवान् ॥ ८६ ॥ कृत्वा प्रणाममूर्ध्वंस । यावत्पश्यति भक्तिज्ञाकू ॥ तावन्न योगी न व्याघ्रो । विखिन्नः सोऽविमानसे ॥ ८७ ॥ द्वितीयः कर्बुरः सोऽय । व्याघ्रमादाय यातवान् ॥ यांतौ निरीक्ष्य तौ योगी । पृष्टे लग्नोऽप्यधावत ॥ ८८ ॥ कुत्रापि विवरे तौ हौ । प्रविष्टौ ज्ञायते न तत् ॥ तत्रैव विपिने सोऽस्था-योगी कूटकलानिधिः ॥ ८९ ॥ व्याघ्रो नृचकसाथोक्तः । करोमि त्वां पु For Private and Personal Use Only चरित्र ॥ ३५ ॥
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy