SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra रौहिणे ॥ ५६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मते । मध्ये राजगृहं पुरं ॥ ४० ॥ वाचां बंधे स्थितश्चौर - शेखरः सोऽनुवासरं ॥ निरीक्षितं विना भुंक्ते । नैव जयमंत्रिणं ॥ ४१ ॥ अन्यदाज्ञयमंत्रींशे - ऽगमच्छ्री जिनमंदिरे || देवपूजां विद्यते । विलंबश्चाजवहुहुः ॥ ४२ ॥ जगामान्वनयं सोऽपि । तस्करोऽतिबुभुक्षितः || पूजोपहारमादाय । श्रावेषधरो डुतं ॥४३॥ कृता निषेधिका तेन । विशता न जिनगृहं ॥ परितः समवसृतिं । प्रदत्ता न प्रदक्षिणा ||४४ || येन ततो ज्ञातं । मंत्रिणा श्रावेपनृत् ॥ मलिम्लुचोऽश्रवा धूर्त्तः । कोऽप्ययं जगतीतले ॥ ४५ ॥ साधर्मिक त्वां वंदेऽह - मित्युक्तेऽनयमंत्रिणा || लोकनाषानुगा तस्मै । चक्रे तेन नमस्कृतिः || ४६ || लक्षणैरिनिरनयो । मतिमान् मानसे स्वके ॥ ज्ञातवान् महिषीपालं । तं न श्रावकसत्तमं ॥ ४७ ॥ गृहीत्वा दक्षिणं बाहुं । तस्य चौरस्य धीसखः ॥ चचाल वानयन स्वीय-मंदिरं प्रति तं पथि ॥ ४८ ॥ नुपलक्षिता मया यूय-मद्य देव न संशयः ॥ पालय स्वीयवचनं । यदि त्वं सत्यवागसि ॥ ४९ ॥ इत्युक्ते मंत्रिणा प्राह । चौरः साइसबुद्धिमान ॥ किं वाचः पालनं मंत्रि-नथवा किमुपलक्षणं ॥ ५० ॥ यूयं वृद्धिं गता राज्ञः । स I For Private and Personal Use Only चरित्र ॥ २६ ॥
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy