SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र रोहिणे- र-संघातं च तदंगतः ॥ २ ॥ विधाय जननी शिका-मेवं तस्करशेखरः॥ वितीर्य मौक्ति- के हार-मन्नयं च नमोऽकरोत् ॥ ३०॥ जगाद चैवं मंत्री । त्वं कलालसन्निनः ॥ अहं ॥ ३५॥ करीरतुब्योऽस्मि । का स्पर्धा मे त्वया सह ॥ ३१ ॥ पुनर्मुख्यः प्रधानेषु । त्वमेव मतिवैनवैः॥ तवैव शस्यते बुद्धिः । सकलेऽपि जगत्रये ॥ ३२॥ अहं प्रतिदिनं नत्वा । त्वां करिष्या मि नोजनं ॥ नवत्पादावप्रणम्य । नियमो जोजनस्य मे ॥ ३३॥ नपलक्षसि मां चौरं । यपदा मंत्री लक्षणैः॥ मरणांतं तदा स्तन्यं । त्यक्ष्याम्येव न संशयः॥३४॥ हसित्वोवाच स चिव-स्त्वं मया देहलक्षणैः ॥ लक्षितश्चौरराजाथ | का मतिस्त्वत्परीक्षण ॥ ३५ ॥ सत्यप्रतिज्ञश्चौरें । सत्यवाचा युधिष्टिरः॥ स्वयं मुखेन यत्प्रोक्तं । तत्पाख्यं वचनं त्ववा ॥ ३६ ।। चौरेण नणितं मंत्रिन् । वागस्माकं हि तादृशी॥ प्रिव्यां यादृशो मेरु-लोहरेखा च याहशी॥ ३७॥ सतानीकसुतो नाहं । चंडप्रद्योत एव वा ॥ ययोः कूट विधाय त्वं । मतिमानन्नवो भुवि ॥ ३० ॥ रात्रिरद्यापि बहुला । विनिर्जित्य परिग्रहं ॥ जगाम निजमावास ।सुखेनापि स तस्करः॥ ३ ॥ त्यक्तं सर्वमपि स्तैन्यं । दयायां स्थापितं मनः ॥ नानाप्रकारै र ॥२५॥ For Private and Personal Use Only
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy