SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥ २॥ नविष्यत्यन्यमित्रो मे । युष्मासु निखिलेषु यः ॥ मातुस्तारुण्यदारी स । प्रतापाढ्यो न हि ध्रुवं ॥ ७ ॥ कृत्रियाः शोर्यसदनं । यूयमत्र समागताः॥शृंगपुवपरिभ्रष्टाः । शंडा वा साहसोत्कटाः ॥ ॥ बीटकं त्यज्यमानाया। रंडाया नवति ध्रुवं ।। संग्रामस्य तु वेलायां । बीटकं याच्यते कथं ॥ नए || कारणं विद्यते स्थूल-मथवा बीटकार्थने ॥ देशत्यागस्य कार्येग। तहि याचत निश्चयात् ॥ ॥ बीटकेन त्रिपत्रेणा-थवा किं काष्टनकणं ॥ अतीव प्रापिताः खेद-मत्र यूयं करिष्यथ ए? ॥ काहलानां निनादोऽनू-इणतूरध्वनिर्गुरुः ॥ प्रतापिनां च शूराणां । सिंहनादोऽतिदुस्सहः ॥ ए॥ धोंकारैर्धनुषां विश्वं । संजझे बधिरं किल ॥ बाणपूरेण संपन्नः। सहस्रकिरगस्तदा ॥ ३ ॥ वीराः कुवैति हुंकारान् । स्वीयाहंकारसंन्नताः ॥ गचंति व्योममार्गेण ।शब्दयते च सायकाः ॥ ४ ॥ निस्त्रिंशादीनि शस्त्राणि । चचत्तेजोमयानि च ॥ सौदामिनीव कात्कारं । कुवैति बहुकांतिलिः ॥ एए ॥ केऽपि लोष्टानि काष्टानि । केऽपि केऽपि महबिलाः॥ केऽपि जलांश्च सबलान् । केऽपि नानायुधानि च ॥ ६ ॥ जनाः सर्वान्निसारेण । ॥१॥ For Private and Personal Use Only
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy