SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir रोहिणे- चरित्र ॥३०॥ ॥ ५ ॥ जगृहे गवता तेन । तलारककमस्तकात् ॥ पट्टकूलं च नूपेन । प्रदत्त शीर्षवेष्टनं ॥ ॥७६॥ प्रासादांगमारुह्य । बन्नाषेऽथातिनिर्नयः ॥ विनाषसे किं वराक। ज्ञातं स्थाम मया तव ॥ ७॥ तव खळं मया विनं । अग्रेऽपि तव हस्ततः॥ मयैव पातितं छात्रं । मंदिरे तव कातर ॥ ७ ॥ हृत्वाश्वं पांडवैरं । मयैव तव कारितं ॥संप्रत्येवोत्तरीय ते। मया तव मस्तकातं ॥ ॥ विलंबं कुरु मा दंड-पाशिकाधम सत्वरं ॥ युक्षयायांति ये वीरास्तानाकारयतु नवान् ॥ ७० ॥ किंचित्क्रीडां पुनः कुर्वे । यथा तैः सममादरात् ॥ बुझ्दिानाय च पुन-राह्वयानयमंत्रिणं ॥ १ ॥ मां गृहितुं न शक्रोषि । बालमेकाकिनं नवान् ॥क्व ते चौरघरट्टत्व-मद्य नोः सकलं गतं ॥ २ ॥ अमिलबहुलो लोक-स्तत्रायातोऽनयोऽपि च ॥ तदा परिग्रहणोचे-ऽनयो वीतन्नयस्त्विति ॥ ३ ॥ बीटकस्य प्रसादं चेत् । कुरुषे मंत्रिराज नः॥ वयं व्यपनयामोऽस्य । तच्चौरस्यान्निधामपि ॥ ४॥ प्राह चौरो निशम्येति । यद्येवं कुरुत स्फुटं ॥ तत्किमप्यनृणीनावं । भुक्तस्य नजताखिलाः ॥ ५॥ वस्त्रव्याघेश्च युप्मानिः । कणिकाया विनाशनात् ॥ नक्षितं निखिलं राज्यं । श्रेणिकस्य क्षमाभुजः॥६॥ ॥३०॥ For Private and Personal Use Only
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy