SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। रचनेयम् । द्वितीये तु स्मृत्युपष्टब्धशृङ्गारगतस्य नैकव्येन द्वितीयचतुर्थवर्गवर्णटवर्गजिह्वामूलीयोपध्मानीयविसर्गसकारबहुलैर्वर्णैर्घटितो झरेफान्यतरघटितसंयोगपरह्रस्वैश्च नैकव्येन प्रयुक्तैरालिङ्गितो दीर्घवृत्त्यात्मा गुम्फ ओजसः । अस्मिन्पतिताः प्रथमतृतीयवा गुणस्यास्य नानुकूला नापि प्रतिकूलाः संयोगाघटकाश्चेत् । तद्धटकास्त्वनुकूला एव । एवमनुस्वारपरसवर्णा अपि। यथा-'अयं पततु निर्दयं दलितहप्त-' (३६ पृष्ठे) इत्यादौ प्रागुदाहृते । श्रुतमात्रा वाक्याथ करतलबदरमिव निवेदयन्ती घटना प्रसादस्य । अयं च सर्वसाधारणो गुणः । उदाहरणान्यत्र प्रायशो मदीयानि संर्वाण्येव पद्यानि । तथापि यथा'चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः प्राणेशः प्रणयाकुलः पुनरसावास्तां समस्ता कथा। एतत्त्वां विनिवेदयामि मम चेदुक्ति हितां मन्यसे मुग्धे मा कुरु मानमाननमिदं राकापतिर्जेष्यति ॥' . अत्र सर्वावच्छेदेन प्रसादाभिव्यञ्जकत्वमंशभेदेन तु माधुयॊजोभिव्यञ्जकत्वमपि । मनसिजान्तस्य मा कुर्वादेश्व माधुर्याभिव्यक्तिहेतुत्वात् । सख्य इत्यादेरोजोगमकत्वात् । नन्वत्र शृङ्गाराश्रयस्य माधुर्यस्यामिव्यक्तये तदनुकूलास्तु नाम रचना, ओजसस्तु कः प्रसङ्गो यदर्थ तदनुकूलवर्णविन्यास विनिगमनाविरहादाह-भगवदिति । तद्गतेति । शान्तगतेत्यर्थः । द्वितीये स्वेदाम्ब्विति पद्ये । स्मृत्युपेति । तद्विषयेत्यर्थः । गतस्येत्यस्य माधुर्येत्याद्यनुषङ्गः । प्रसादस्थल आह-कोनेति । 'टवर्गजिह्वः' इति पाठः। 'टवर्गझय' इत्यपपाठः। गम्फो रचनाविशेषः । व्यञ्जक इति शेषः । बहुलैरित्यनेनान्येषामपि सत्ता सचिता। तदाहअस्मिन्निति । वा वर्गसंबन्धिवर्णाः । अस्य ओजसः । चेदन्तं पूर्वान्वयि । सवर्णा अपीति । गुणस्येत्यादेः सर्वस्यानुषङ्गः । ओजसो लक्षणमाह-यथेति । मात्रपदेन वर्णविशेषनियमादिव्यवच्छेदः । घटना रचना । व्यजिकेति शेषः । उदेत्यस्य यद्यपीत्यादिः । अत्र प्रसादे । तथापि यथेति । विशिष्योदाहरणमित्यर्थः । चिन्तेति । 'एतत्त्वां विनि-' इति पाठः । जेष्यति पीडादानेन । मानमलीमसत्वन्मुखसादृश्यस्य स्वस्मिन्संपादनेन वा । अत एव राकापतिरित्युक्तम् । राका पूर्णिमा । अयंदा तु For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy