SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। अतस्त्रय एव गुणा इति मम्मटभट्टादयः । तत्र टवर्गवर्जितानां वर्गाणां प्रथमतृतीयैः शर्मिरन्तस्थैश्च घटिता, नैकल्येन प्रयुक्तैरनुस्खारपरसवर्णैः शुद्धानुनासिकैश्च शोभिता, वक्ष्यमाणैः सामान्यतो विशेषतश्च निषिद्वैः संयोगाद्यैरचुम्बिता, अष्टत्तिर्मूदुवृत्तिर्वा रचनानुपूर्व्यात्मिका माधुर्यस्य व्यञ्जिका । द्वितीयचतुर्थास्तु वा गुणस्यास्य नानुकूला नापि प्रतिकूलाः, दूरतया संनिवेशिताश्चेत् । नैकव्येन तु प्रतिकूला अपि भवन्ति । यदि तदायत्तोऽनुप्रासः । अन्ये तु वर्गस्थानां पञ्चानामप्यविशेषेण माधुर्यव्यअकतामाहुः। उदाहरणम्'तां तमालतरुकान्तिलचिनी किंकरीकृतनवाम्बुदत्विषम् । स्वान्त मे कलय शान्तये चिरं नैचिकीनयनचुम्बितां श्रियम् ॥ यथा वा'स्वेदाम्बुसान्द्रकणशालिकपोलपालि रन्तःस्मितालसविलोकनवन्दनीया । आनन्दमङ्कुरयति स्मरणेन कापि रम्या दशा मनसि मे मदिरेक्षणायाः ॥' प्रथमे पद्येऽतिशयोक्त्यलंकृतस्य भगवद्ध्यानौत्सुक्यस्य भगवद्विषयकरतेर्वा ध्वन्यमानायाः शान्त एव पर्यवसानात्तद्गतमाधुर्यस्याभिव्यञ्जिका तद्वदर्थवृत्तित्वादिति भावः । उपसंहरति-अत इति । अथ यासु रचनास्वन्तर्भाव उक्तस्ता रचना आह-तत्रेत्यादिना । तत्र तासां मध्ये । शभिः शषसैः । 'अन्त:स्थाभिश्च' इति पाठः । यरलवैरिति तदर्थः । वक्ष्यमाणैरित्यस्यानुपद मित्यादि । अ. त्तिवृत्तिसामान्याभाववती । बाधादाह-मृत्तिवेति । गुणस्यास्य माधुर्यस्य । नैकव्येन संनिवेशिताश्चेदित्यस्यानुषङ्गः । अपिनानुकलत्वसमुच्चयः । तदेवाह-यदीति । तदायत्तस्तदधीनः । वगैत्यस्य टवर्गान्येत्यादिः । अत्रारुचिबीजमुक्तमेव । उदेति । उदाहरणमित्यर्थः । तामिति । हे स्वान्त मनः, तां नियं कृष्णमूर्तिशोभा शान्तये मे चिरं कलयेत्यर्थः । नैचिक्यो गावस्तन्नेत्रचुम्बतामित्यर्थः । स्वेदाम्ब्वीति । गतोऽयं श्लोकः (५७ पृष्ठे)। यद्यपि पाल्यग्रे दोलायितश्रवणकुण्डल' इति तत्र पाठस्तथापि टवर्गस्य वय॑त्वादाह-'अन्तःस्थितालसविलोकन' इति ।अत एवानयोर्मध्ये 'यथा वा-स्मृतापि' इति क्वाचित्कोऽपपाठ इति बोध्यम् । अत एवाह-प्रथमे इति । तामित्यत्रेत्यर्थः । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy