SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। - गनगतत्वरूपवैधर्म्यनिरासकमविद्यमानमपि गगनगलितत्वं शिशिरत्वं चारोप्यते वका । एवमादयोऽन्येऽपि प्रकाराः सुधीभिः स्वयमुन्नेयाः। इति रसगङ्गाधरे ससंदेहप्रकरणम् । अथ भ्रान्तिमान् सदृशे धर्मिणि तादात्म्येन धर्मान्तरप्रकारकोऽनाहार्यो निश्चयः सादृश्यप्रयोज्यश्चमत्कारी प्रकृते भ्रान्तिः। सा च पशुपक्ष्यादिगता यस्मिन्वाक्संदर्भेऽनूद्यते स भ्रान्तिमान् । अत्र च भ्रान्तिमात्रमलंकारः । भ्रान्तिमानलंकार इति व्यवहारस्त्वौपचारिकः । तथा चाहुः 'प्रमात्रन्तरधीमन्तिरूपा यस्मिन्ननूद्यते । . स भ्रान्तिमानिति ख्यातोऽलंकारे त्वौपचारिकः ॥' इति । लक्षणे मीलितसामान्यतद्गुणवारणाय धर्मिग्रहणद्वयम् । रूपकवित्तिवारणायानाहार्य इति । कविभिन्नगत इति वा । संशयवारणाय निश्चय इति । इदं रजतमिति रङ्गविशेष्यकबोधवारणाय चमत्कारीति । कविप्रतिभानिर्वतित इत्यर्थः । रङ्गे रजतमिति बुद्धेौकिकतया न कविप्रतिभानिवर्तितत्वम् । 'अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् । इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ।' - इत्यत्र नायिकासंदेशहरस्योक्ता व्यज्यमानस्योन्मादस्य वारणाय सादृश्यप्रयोज्य इति । न चात्रान्मादस्य प्राधान्यात्सकलालंकारसाधारणेनोपस्कारकत्वविशेषणेनैव वारणमिति वाच्यम् । तस्यापि पार्यन्तिकआहार्यबोधस्यैव । ससंदेह इति व्यवहारस्त्वौपचारिकः । भ्रान्तिमानितिवत् ॥ इति रसगङ्गाधरमर्मप्रकाशे ससंदेहप्रकरणम् ।। अथ भ्रान्तिमन्तं लक्षयति-अथेति । अन्यत्र नैवमित्याह-प्रकत इति । आदिना मनुष्यग्रहणम् । प्रतिज्ञाविरोधाभावायाह-अति । औपचारिक इति । भ्रान्तिनिष्ठालंकारत्वस्य तद्वत्यारोपात् । भ्रान्तितद्वतोरभेदारोपाद्वेति भावः । ससंदेह इति व्यवहारोऽप्येवमेवेति प्रागुक्तम् । प्रमेति । कविभिनेत्यर्थः। अलंकारे अलंकाराणां मध्ये। आर्षमेकवचनान्तानुरोधिनाह ()-कवीति । ननु तत्रापि चमत्कारोऽस्त्येवात आह-कवीति । उक्तौ नायकं प्रतीति शेषः । उन्मादस्येति । 'विप्रलम्भ For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy