SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org रसगङ्गाधरः । Acharya Shri Kailassagarsuri Gyanmandir २४७ आनन्दवर्धनाचार्यास्तु - " प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्यानिद्रामण्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतं नाति भूयः किमिति च सकलद्वीपनाथानुयातस्त्वय्याया विकल्पानिति दधत इवाभाति कम्पः पयोधेः ॥' अत्र रूपकाश्रयेण काव्यचारुत्वव्यवस्थापनाद्रूपकध्वनिः" इत्याहुः । तच्चिन्त्यम् । अत्र च जलधिकम्पहेतुत्वेन विकल्पत्रयं कल्पते । तच्च प्रकृते राजविशेष्यकां जलनिधिगतामनाहार्यविष्णुतादात्म्यज्ञानरूपां भ्रान्तिमेवाक्षिपति, न रूपकम् । तज्जीवातोराहार्यविष्णुतादात्म्यनिश्चयस्य कम्पाजनकत्वात् । कविजलधिगतत्वेन वैयधिकरण्याच्च । अज्ञातमेव केवलं विष्णुतादात्म्यं जलवेः कम्पेऽनुपयुक्तमेव । चमत्कारिण्यपि चात्र भ्रान्तिरेवेति ध्वनिरपि तस्या एव युक्तः । अथास्यापि कविसमयविरुद्धतया चमत्कारापकर्षका लिङ्गभेदादयो दोषाः संभवन्ति । यथा 'बुद्धिरचिर्महीपाल यशस्ते सुरनिम्रगा । कृतयस्तु शरत्कालचारुचन्दिरचन्द्रिका ॥' अत्र विषयविषयिणोलिङ्गादिकृतं वैलक्षण्यं तयोस्ताद्यबुद्धौ प्रतिकूलम् | क्वचित्कविसमयसिद्धतया चमत्कारहानिराहित्ये तु नामी दोषाः । यथा 'संतापशान्तिकारित्वाद्वदनं तव चन्द्रमाः' इत्यादी हेतुरूपके । इति रसगङ्गाधरे निरूपितं रूपकप्रकरणम् । For Private And Personal Use Only मिश्रितम् । तज्जीवातो रूपकजीवातोः । वैयधीति । कवौ जलधी । आहार्यविष्णुतादात्म्यनिश्चयस्तु कवाविति न तस्य तज्जनकत्वम् । सामानाधिकरण्याभावात् । केवलमित्यस्यैव व्याख्या ज्ञातमेवेति । चन्द्रालोके तु 'यत्रोपमानचित्रेण सर्वथाप्युपरज्यते । उपमेयमयी भित्तिस्तत्र रूपकमिष्यते ॥ समानधर्मयुक्साध्यारोपात्सोपाधिरूपकम् उत्सिक्त क्षितिभृलक्षपक्षच्छेदपुरंदरः ॥' साधारणधर्मविशिष्टोपमानस्य यत्रारोप इत्यर्थः । 'पृथक थितसादृश्यं दृश्यसादृश्यरूपकम् । उल्लसत्पञ्चशाखोऽयं राजते भुजभूरुहः ॥ स्या दङ्गयष्टिरित्येवंविधमाभासरूपकम् । अङ्गयष्टिधनुर्वल्लीत्यादि रूपितरूपकम् ॥' इत्यपि ह श्यते ।। इति रसगङ्गाधर मर्मकाशे रूपकप्रकरणम् ॥
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy