SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। एवम् 'सरोजतामथ सतां शिशिरर्तवताधुना । दर्भतां सर्वधर्माणां राज्ञानेन विदर्भितम् ॥' इत्यादी मालारूपतायामपि । उपमेयानां स्वस्वोपमानानुपमानानां रशनोपमा । यथा 'वागिव मधुरा मूर्तिमतिरिवात्यन्तनिर्मला कीर्तिः । कीतिरिव जगति सर्वस्तवनीया मतिरमुष्य विभोः ॥' इयं धर्मभेदे। धमक्ये तु___ 'भूधरा इव मत्तेभा मत्तेभा इव सूनवः । सुता इव भटास्तस्य परमोन्नतविग्रहाः ॥' धर्मलोपे तु तस्येत्यस्यानन्तरम् 'भटा इव युधि प्रजाः' इति बोध्यम् । इयमेवंभेदा प्राचीनै दैर्गुणने वागगोचरं भूमानं भजमाना नेयत्तामर्हतीति दिक् । ___ एषैव च यदा सकलेन वाक्येन प्राधान्येन ध्वन्यते तदा परिहतालकारभावा ध्वनिव्यपदेशहेतुः । अस्यां चालंकारव्यपदेशः कदाप्यलंकारभावमप्राप्तेषु मञ्जूषादिगतेषु कटकादिष्विवालंकुर्वाणगतधर्ममात्रसंस्पर्शनिबन्धनः । क्वचिदसौ शब्दशक्तिमूलानुध्वननविषयः । क्वचिदर्थशक्तिमूलानुध्वननविषयः । आद्यो यथा'अविरलविगलदानोदकधारासारसिक्तधरणितलः । धनदायमहितमूर्तिर्जयतितरां सार्वभौमोऽयम् ।। त्यर्थः । स्वस्वोपमानानुपमानानामिति । इदं विशेषणमुपमेयोपमायामतिव्याप्तिवारणार्थम् । भूधरा इति । परमोन्नतविग्रहत्वमेकोऽत्र धर्मः । एषैव च उपमैव । परीति। त्यक्तालंकारत्वकेत्यर्थः । नन्वेवं कथं तत्रालंकारव्यवहारोऽत आह-अस्यां चेति । धर्ममात्रेति । उपमावेत्यर्थः । मात्रपदेनालंकारत्वव्यवच्छेदः । अविरलेति । अयं राजा सार्वभौमः सर्वभूमीश्वरः । उदग्दिग्गजश्च । धारापदं व्यर्थमिति केचित् । 'म कीचकैः-' इतिवत्प्रयोग इत्यन्ये । धनदातृणामग्रे पूजितमूर्तिः। कुबेराग्रे पूजितमूर्तिश्च । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy