SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । _ 'पण्डितराजजगन्नाथकृतो रसगङ्गाधरः सत्वरमेव प्रसिद्धि प्रापणीयः' इति नानादेशवासिभिर्बहभिमित्रः प्रोत्साहिताः, विशेषतश्च मान्यवर्यभाण्डारकरोपाहरामकृष्णशर्मभिर्विद्वन्मूर्धरत्नेः समादिष्टा वयं काव्यमालायामेतन्मुद्रणे प्रवृत्ताः स्मः. तत्रास्मन्मुद्रणाधारभूतानि पुस्तकान्येतानि सन्ति १ जयपुरीयराजगुरुपर्वणोकरनारायणभट्टानां मूलमात्रमुत्तरालंकारप्रकरणान्तं नातिशुद्धम्. २ जयपुरीयराजगुरुभलक्ष्मीदत्तसूनुभट्टश्रीदत्तानां तादृशमेव. ३ जयपुरीयराजगुरुकथाभट्टचन्द्रेश्वराणां मूलमात्रमप्रस्तुतप्रशंसाप्रकरणान्तमशुद्धमेव प्रायः. ४ पूर्वोक्तविशेषणविशिष्टनारायणभट्टरेव ग्वाह्नेरनगरादानायितं मलमात्रमपतिप्रकरणान्तं प्रायः शुद्धम्. ५ जयपुरीयजैनपाठशालाप्रधानाध्यापकद्रविडकाशिनाथशास्त्रिणां टीकामात्र प्रा. यः शुद्धम्. ६ पूर्वोक्तविशेषणविशिष्टभश्रीदत्तानां टिप्पणमात्रं शुद्धमेव. अत्र मूलपुस्तकचतुटयेऽप्यशुद्धतामपहाय प्रायो नास्ति पाठभेदः. अत एव पाठान्तरप्रदर्शनाय न यतितम्. विहिते चानकपुस्तकावलम्बेनापि मद्रणे मानुष्यसुलभात्प्रमादाव्युत्पत्तिशैथिल्यादक्षरयोजकादिदोषाद्वा संजाता क्वचित्वचिदशुद्धतेति स्थूलदृष्टया भलमन्यशोधनपत्रं विधाय ग्रन्थान्ते निहितम्. अतस्तत्साहाय्येन प्रथमं ग्रन्यशोधनं कृत्वा विद्वद्भिः पठनपाठनादि विधेयमस्य ग्रन्थस्येति शिवम्. १. एतहिप्पणं तु केनचिन्नागेशकृतरसगङ्गाधरटीकात एव समुद्धतम्. २. टीकाया एकमेव पुस्तकं समुपलब्धमिति बहुपु स्थलेषु संदेहो वर्तते. अत एव टीकायाः शोधनपत्रमपि कर्तुं न पारितम्. For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy