SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पोsवहित्थम् । तदुक्तम् www. kobatirth.org रसगङ्गाधरः । ८९ अनुभावौ । ननु क्रोधामर्षयोः स्थायि संचारिणोर्भावयोः किं भेदकमिति चेत्, विषयतावैलक्षण्यमेवेति गृहाण । तत्र तु गमकं झटिति परविनाशादौ प्रवृत्तिर्वचनवैमुख्यादिकं चेति कार्यवैलक्षण्यम् । व्रीडादिभिर्निमित्तैर्हर्षाद्यनुभावानां गोपनाय जनितो भावविशे यथा Acharya Shri Kailassagarsuri Gyanmandir 'अनुभावपिधानार्थेऽवहित्थं भाव उच्यते । तद्विभाव्यं भयव्रीडाधाष्टर्य कौटिल्यगौरवैः ॥' 'प्रसङ्गे गोपानां गुरुषु महिमानं यदुपतेरुपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः । विषज्वालाजालं झगिति वमतः पन्नगपतेः फणायां साश्रयै कथयतितरां ताण्डवविधिम् ॥' अत्र व्रीडा विभावः । तादृशकालियकथाप्रसङ्गोऽनुभावः । एवं भयादिप्रयोज्यमप्युदाहार्यम् | 1 अधिक्षेपापमानादिप्रभवा किमस्य करोमीत्याद्याकारा चित्तवृतिरुग्रता | यदाहु: 'नृपापराधोऽसद्दोषकीर्तनं चोरधारणम् । विभावाः स्युरथो बन्धो वधस्ताडनभर्त्सने ॥ एते यत्रानुभावास्तदग्र्यं निर्दयतात्मकम् ॥' इति । र्थकजुषा णमुला च गम्यं तदाह- निर्निमेषेति । इदमुपलक्षणम् । मौनमप्यनुभावो बोध्यः । किं भेदकमिति । उक्तकारणकार्ययोस्तु ऐक्यमेवेति भावः । तत्र तु विषयतावैलक्षण्ये तु । कार्येति । क्रोधामर्षयोर्यथाक्रममित्यादिः । हर्षाद्यनुभावानामिति । हर्षादिजन्यानुभावानामित्यर्थः । भावविशेषोऽभिप्रायविशेष: । अनुभावेत्यस्य हर्षादिजन्येत्यादिः । तदवहित्यम् । भयादिभिर्विभाव्यं जन्यमित्यर्थः । गुरुषु तत्समीपे । गोपानां प्रसङ्गे इत्याद्यन्त्रयः । पन्नगपतेः कालियस्य । साश्चर्यमाश्चर्येण सहितम् । ताण्डवविधि यदुपतेरिति भावः । तादृशेति । विषवमनकत्रित्यर्थः । असदिति । १२ For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy