SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह www.kobatirth.org श्रीमतो विजयपुरा — न्निःशेषो धार्मिको जनः । राजादि प्रमुखस्तीर्थ – यात्रा हेतोः समागमत् ॥ ५६ ॥ केचित्स्नात्रं पवित्रं च, सुगन्धिद्रव्य मिश्रितैः । शुद्धोदकैः प्रकुर्वन्ति, तैर्दत्तोऽधै जलाञ्जलिः ॥ ६० ॥ कर्पूरपूरमृगनाभिसुकुङ्कुमौघ, द्रव्यैर्विमिश्र मलयोद्भवचन्दनेन । बोभूयते किल जगद्गुरुचारुदेहे, कुर्वन् विलेपनमुदार जनो विलेपः ॥ ६१ ॥ कल्याणाम्बुजपारिजातकुसुमै रैकेतकीपल्लवैः रक्ताशोक गुलाल वेउललसङ्गाङ्गेय - जाति ब्रजैः ॥ चञ्चश्चम्पकमालतीभिरनिशं येऽभ्यर्चयन्ति प्रभुम् । साम्राज्यं जगतोऽनुभूय शिव मां भुञ्जन्ति ते मानवाः ।। ६२ ।। पष्टितंदुल लसत्कलमाह्वयैर्देव जीरगुरुड़ाख्य शालिभि । पुञ्जक त्रितयमीशितुः पुरो ये व्यधुः सुगति शोलिनस्तके ॥ ६६ ॥ पार्श्वनाथ पुरतो ननृतुर्य के हावभावनिवहैश्चतुराशयाः । अंगहारकरणावलि पूर्व, स्वर्गि सुन्दरिगणास्तदग्रतः ॥ ६४ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ---------- चरित्रम् ॥ ७॥
SR No.020599
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorSomgani Muni
PublisherSomgani Muni
Publication Year
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy