SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्रीरणसिंह चरित्रम् अश्वसेननपपुत्र, पार्वयोर्दीप्रदीपकमणि वितेनिरे । केवलोत्तमतमं सुकेवलं, ज्ञानमापुरमलं ततः शिवम् ॥ ६५ ।। किंनरी वेणु वीणा समान स्वनैमञ्जुलोदार सारैगुणैर्गुम्फितम् ।। भावतो गीत गानं व्यधुर्य नरास्ते, परत्राप्सरोभिस्तुतास्पुनराः ॥६६॥ सर्वोत्कृष्टं सारभूतं रसाय, पार्श्वस्याग्रे सत्फलं केचनार्याः । । ढौकन्ते ते सिद्धसीमंतितीनां, वक्षोजाग्रे, लोलुठत्येव शश्वत् ॥ ६७ ॥ नैवेद्य निरवद्य मोदकलपन् श्रियावरं सततं । ढौकन्ते केऽपि मुदा, मोक्षपथप्रस्थितं पादम् ॥ ६८॥ एवं पार्वार्चनं यात्रा,-ऽऽगत्य लोकाः प्रकुर्वते । तदधिष्ठायको यक्षो, दत्ते स्वरं मनोमतम् ॥ ६६ ॥ अन्यदा रणसिंहोऽपि, क्षेत्र खंदापनुत्तये । क्षेत्रातीर्थ समागंसीत्, श्रान्तश्चैत्यतरोस्तले ॥ ७० ॥ देवानालोकयन् याव, - च्चारणश्रमणोत्तमौ । साधु राजौ जिनन्नन्तुं, तावत्खेऽध्वनि संगतौ ।। ७१ ॥ तपस्तेजोदितध्वान्ती, सूर्याचन्द्रमसाविव । दर्शनानन्दजनकौ, निःसीम द्युतिसुन्दरो ॥७२।।युग्मम् ॥ नचा स्तुत्या पूजयित्वा, भावपूजाभिरादरात । यावद्यातस्तदा भक्त्या, रणसिंहोऽभ्यवंदत ॥ ७३ ॥ For Private and Personal Use Only
SR No.020599
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorSomgani Muni
PublisherSomgani Muni
Publication Year
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy