SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामः रकुद्दालदुःस्फोटगोफणगोलिकामुष्टियुचरदशंखफरसीखट्रिरिष्टकणककंपनकर्तरीहलमुशलकरपत्रनालि.) चरित्रं मावमसदमायुधाख्यषद त्रिंशधिशस्त्रकुशलोऽसौ बनूव. शब्दबंदःशास्त्रालंकारकाव्यनाटककथाना ट्यनिर्घटुधर्मशास्त्रार्थशास्त्रकामशास्त्रमोदाशास्त्रतर्कवादवैद्यकवास्तुशास्त्रवितानगणितगांधर्व विनोदक ए४ लाकृत्यकल्पशिदालदणपुराणमंत्रसिधांतेतिसप्तविंशतिशास्त्राणि तेनाधीतानि. एवं सकलशास्त्रवि शारदः संप्राप्तयौवनो हात्रिशल्लक्षणोपेतो मातृपितृमनोरथैः सह वर्धितो गृहारामोपवनादिषु हनुमा. न क्रीडन्नास्ते. इतश्चामर्षणो रावण आझापरामुखं वरुणं जेतुं पुरतः प्रतस्थे. सर्वेऽपि विद्याधरे. श्वरा दूताहृता विमानाधिरूढाः सबलवाहनयुता रावणमनुचेयुः. दूताहतौ पवनप्रतिसूर्यावपि यावत् प्रचेलतुस्तावनुमानूचे-इहैव तिष्टतां तातौ । जेष्याम्यहमय द्विषः । युट्येकि बाहुना को हि। तीदणे प्रहरणे सति ॥ १॥ बालत्वादनुकंप्योऽस्मि । किंत्वस्मत्कुलजन्मनां । पौरुषावसरे प्राप्ते । न प्रमाणं वचः खल्बु ॥॥ एवं तावतिनिर्बधा-दापृच्च्यासौ चचाल च ॥ ताभ्यां च चुंचितो मूर्ध्नि । कृतप्रस्थानमंगलः ।। ३॥ यतः-कन्या गौः पूर्णकुंनो दधि मधु कुसुमं पावको दीप्यमा. नो। यानं वा गोप्रयुक्तं वररथतुरगं उतनदातिन्नई। नत्खाता चैव ऋमिर्जलचरमिथुनं सिझमंत्रो For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy