SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir ए३ राम-लक्षणं १६ रत्नपरीक्षा २७ बलीबर्दादिनिर्णयः २ खसादिविजयः २० लेपकर्म ३० चित्रकर्म ३१ नक तंतुवायकर्म ३५ स्तुतिकर्म ३३ काव्यकरणं ३४ काष्टोत्कीरणं ३५ दंतघटना ३६ सुवर्णादिघटना ३७ | मुष्टिभेदः ३० पत्रवेदः ३५ इंद्रजालझानं ४० क्रियाकालझानं ४१ श्रृंगारकरणं ४२ जलतरणं ४३ रंधनं ४ केशबंधनं ४५ कथाकथनं ४६ पुष्पग्रथनं ४७ युधं न नियुकं कृषिकर्म ए.नियोगकर्म ५१ मर्दनकरणं ५५ वचनमर्म ५३ धारामारोपणं ४ याकारगोपनं एए सुरनिवस्तुकरणं २६ अदृश्यसंचरणं ७ सकलदेशवेषः ५७ अशेषनाषाविशेषः एए शीघकवित्वं ६० हस्तलाघवं ६१ दंडलदाणं ६२ परिचितोपलदणं ६३ गतनेदः ६४ दर्शनप्रतिनेदः ६५ रणचर्या ६६ रथचर्या ६७ वस्तुविचारः ६० देशाचारः ६ए रसाधनसंचयः १० कालवंचना ७१ धर्मध्यानयोगानं ३५ चैवंविधदासप्ततिकलाकुशलोऽसौ बज्व. तथा विद्याधरयोग्या रोहिणीप्राप्त्यादयो विद्या अपि तेन साधिताः. तुजशौंडीरतां प्राप्तः । शस्त्रशास्त्रविचक्षणः ॥ क्रमाच्च यौवनं प्राप । हनुमान नानुमानिव ॥ १ ॥ सामदामभेददंडाख्याश्चतस्रो राजनीतयोपि तेनाधीताः. चक्रधनुर्वजांकुशखगच्छरिकातोमरकुंतशूलत्रिशुलशक्तिपाशमुद्ग For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy