SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir रामः समवस्थितः ॥ ३॥ लोहितोऽपि स्थितो मध्ये । मीनराशौ विधोः सुतः॥ कुलीरे धिषणोऽत्युच्चैनारध्यास्य नुवनं स्थितः ॥ ४ ॥ मीने दैत्यो कुजस्तंभ-स्तस्मिन्नेव शनैश्वरः ।। मीनलमोदये ब्रह्म योगे सर्वमिदं शुग्नं ॥ ५ ॥ एवंविधां जन्मपत्रिकां श्रुत्वा प्रतिसूर्यो नागिनेयीं ससखी सपुत्रां च विमाने समारोप्य स्वपुरीप्रति प्रतस्थे. एवं प्रतिसूर्यस्य नगसि गबतो मातुरुत्संगात्स बालको वि. माने लंवमानां रत्नकिंकिणीं जिघृकुरु पपात, ततो विमानं दूरे गतं, बालकश्च गिरिशिखरमर्भि न्यपतत् , तत्पातनिर्घातवशात्स गिरिः कणशोऽनवत. अय पुत्रं पतितं दृष्ट्वांजनासुंदरी तत्दणं रुदंती पाणिभ्यां हृदयमाजघ्ने. ततः प्रतिसूर्यो विमानादवरुह्य तमनकमदतांगमुपादाय निधानवत्तन्मा. तुरर्पयत. ततो मरुद्वेगेन विमानेन स प्रतिसूर्यो हनुपुरे ययौ, तत्र च सोंजनां स्ववेश्मन्युत्तारयामास, सर्वोऽयंतःपुरजनस्तां कुलदेवी भिवापूजयत्. अथ स बालो जातमात्रो हनुपुरे समाययो, ततस्तस्य हनुमानित्यनिधानं मात्रा चके. वि. मानात्पतितेन तेन शिला चूर्णिता ततः शिलाचूर श्यनिधानं प्रतिसूर्योऽकरोत. तत्र च स हनु| मान क्रीमन यथासुखमवर्धिष्ट मानसांमोजिनीवने राजहंसानक व. अौकस्मिन दिनेजना चिंत For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy