SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ८६ राम- जनसुंदरी ॥ दध्रुवदनारोदी— द्रोदयंती तरूनपि ॥ १ ॥ पर्वतेऽत्र गुहायां ते । जात जातस्य चरित्रं कीदृशं ॥ जन्मोत्सवं करोम्येषा | वराकी पुण्यवर्जिता ॥ २ ॥ एवं तां रुदतीं प्रतिसूर्यनामा विद्या धराधपो गगनावना गढन् प्रेक्ष्य समागत्य चावादीत्, जो सुंदरि ! त्वं सत्यं ब्रूहि ? किं ते दुःख स्य कारणं ? ततोंजनासंज्ञिता वसंततिलकोचे हे महाभाग ! शृणु त्वमस्या वृत्तांतं, इत्युक्त्वांजना या विवाहादारन्य पुत्रजन्मपर्यंतमशेषं वृत्तांतं साचख्यौ तदा तद्दुःखेन दुःखिनः प्रतिसूर्योऽवादीत् जोग ! शृणु ? अहं दनुपुरेश्वरः प्रतिसूर्यनामा तव मातुलोऽस्मि, विभावसुननयः सुंदरी मालाकु दिजो हृदयसुंदरी होदरश्चास्मि. _ इति श्रुत्वा सांजनाधिकाधिकमरोदीत् यत इष्टविलोकनात्प्रायो दुःखं पुनर्नवीजवेत. ततो मातुलोजनां रुदतीं वारयित्वा सहायातान् दैवज्ञानपृहुत्, जो दैवज्ञा ययं शिशुः कीदृशो जावी ? दैवज्ञेनोक्तं- नाव्यवश्यं महाप्रज्ञो । नवे चात्रैव सेत्स्यति ॥ शुभग्रहबले समे । जातोऽयं पुण्यभाक् शिशुः ॥ १ ॥ तथाहि तिथिस्येयं । चैत्रस्य बहुलाष्टमी ॥ नदरं श्रवणं स्वामी । वासरस्य विभावसुः ॥ २ ॥ यादित्यो वर्तते मेषे । नवनं तुंगमाश्रितः ॥ चंद्रमा मकरे मध्ये | नवने For Private And Personal Use Only.
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy