SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsur Gyanmandir रामः सन्मार्जन्या सन्मार्जयति, सन्माय॑ च गंधांबुधिः प्रत्यहं परिषिंचति, मालाकार व पुष्पोत्करं चि. चस्त्रिं नोति, ततश्चेलोत्क्षेपं धूपोद्वाहं च करोति. जिनचैत्येषु पुष्पाणि ग्रथित्वा समानयति, अन्यान्यपि च कार्याणि यदि न करोति तदैनमिडं मुंचामि, नान्यथा. एवं करिष्यतीत्युक्ते । सहस्रारेण रावणः ।। मुमोच शकं कारायाः । सत्कृत्य निजबंधुवत् ।। १॥ रथनूपुरमेत्यं-स्तस्थावुद्विग्न नच्चकैः ॥ तेजस्विनां हि निस्तेजो। मृत्युतोऽप्यतिदुस्सहं ॥॥ निर्वाणसंगमो नाम । झानी तत्रान्यदा मुनिः ।। समवासरदिंद्रोऽपि । तं वंदितुमुपाययौ ।।३।। झानिना मुनिनापि धर्मदेशना चके यथा गोगे रोगजयं सुखे दयन्यं वित्तेऽमिभूभृद्यं । दास्ये स्वामिनयं जये रिपुनयं वंशे कुयो पिद्धयं ॥ स्नेहे वैरजयं नयेऽनयजयं काये कृतांतायं । सर्व नाम भयं भवेत्पुनरिदं वैराग्यमेवानयं ॥१॥ अर्थः पादरजः समो गिरिनदीवेगोपमं यौवनं । मानुष्यं जलविंदुलोलचपलं फेनोपमं जो वितं ॥ धर्म यो न करोति निश्चलमतिः स्वर्गार्गलोदघाटनं । पश्चात्तापहतो जरापरिणतःशोकानि ना दह्यते ॥२॥ धर्मो जगतः सारं । सर्वसुखानां प्रधानहेतुत्वात् ।। तस्योत्पत्तिर्मनुजाः । सारं ते. । नैव मानुष्यं ॥३॥ नो जव्या एवंविधं मानुष्यं, प्रमादो न विधेयः, धर्मे च यत्नः कार्यः. एवंविधां For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy