________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरित्र
დ
राम-सकलसैन्यपरिवृतो रावणं दुढौके, सामंताः सह सामंतैः । सैनिकाः सह सैनिकैः ॥ सेनान्याः सह सेनान्यैः । योर्युयुधिरे तयोः ॥ १ ॥ धन्योन्यं शस्त्रवर्षणैः संवर्तपुष्करावर्त मेघयो रिवाजवत्संग्रामः. तदा रावणचिंतयति शकैरिवैतैर्वराकैः सैनिकैर्हतैः किं ? इति विचार्य स भुवनालंकारकरिपुंगव - मारुह्य हाय को बनव. इंद्रोऽप्यैरावणारूढः सन्मुखं समुपस्थितः.
करीवत्
वपीन महाप्राणौ । दं तैर्दतान् प्रजहतुः ॥ उहापयंतौ स्फुलिंगान् । रणोन्मायोद्भवानिव ॥ ॥ १ ॥ मिथोघातैर्विषाणेन्यः । सौवर्णवलयावलिः । पपातोय विरहिणी - बाहुन्य व तत्क्षणं ॥ २ ॥ दाबल्यैः दणाद्वाणैः । दणादपि च मुरैः ॥ भटाविवाहितीयौ तौ । रावौ प्रजह तुः ॥ ३ ॥ बलो रावणः स्वेभा - दुत्पत्यैरावणं ययौ ॥ दत्वा च तन्महामात्रं । व ॥ ४ ॥ ततो रावणसैन्ये जयजयाखो जातः, इंडसैन्ये च शोकः प्रससार, धृते चेंद्रे तत्सैन्यं न मैं रावणं धृत्वा सदिक्पालं कारायामदिपत्काष्टपंजरे शुकवत्, तदेंद्रजनकः सहस्रारनृपो रावणं नमस्कृत्य रचितांजलिर्वनाषे, हे रावणराजेंड ! यहं त्वां पुत्रनिदां याचे, ततो रावण नवाच, यदि मडुक्तं कर्म त्वत्पुत्रः कुर्यात्तदा तं सलोकपालं मुंचामि, नान्यथा, श्रूयतां च तत्कर्म ? लंकानगरी
Acharya Shn Kailassagarsuri Gyanmandir
For Private And Personal Use Only