SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम. .. .. | नगरं जंबूद्दीपं समुद्र व परिवेष्ट्य स्थितः, ततः कुंजकर्णनरैर्गत्वा दशास्याय विज्ञप्तं हे देव! पु. । चरित्र खैध्यनगरं नूनं दुर्लध्यमस्ति, कुंनकर्णादिनिश्च तन्न ग्रहीतुं शक्यते. ततो रावणस्तत्रागात, दृष्टं च तन्नगरं नामतः परिणामतश्च मुलध्यं. अथ सबांधवो रावणश्चिंतयति, किं करिष्यते? नगरं च कथं गृहीष्यते? इति चिंतां प्रपन्नः, यत्र नाग्यं प्रधान, यतः-नैवाकृतिः फलति नैव कुलं न शीलं । विद्यापि नैव न च यत्नकृतापि सेवा ॥ जाग्यानि प्रर्वतपसा किल संचितानि | काले फलंति पुरुषस्य यथेह वृदाः ॥ १॥ अघ. टितघटितानि घट्यति । सुघटितघटितानि जर्जरीकुरुते ॥ विधिरेव तानि जनयति । यानि पुमान्न व चिंतयति ॥॥ एवं रावणे चिंताममे सति नलकूबरपन्या दुतिका प्रेषिता, तया दृतिकयागत्य रावणंप्रत्येवमुक्तं, हे नाथ! रंना नाम्नी नलकूबरपत्नी त्वां रिंसते, त्वामेव स्मरंती त्वगुणैर्हतमान. सा वर्तते, अतस्त्वमेनामंगीकुरु ? तयांगीकृतया तवायं वप्रो वशीनविष्यति, श्दं नगरं च तव दासिष्यति, सुदर्शनचक्रमपि तव सेवां करिष्यति, अतस्त्वं तामंगीकुरु ? तया वशवर्तिन्या च राज्य मपि तवायत्तं नविष्यति. तस्मिन् समये रावणेन बिन्नीषणस्य मुखं विलोकितं, तदा दासींप्रति बि. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy