SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org. Acharya Sun Kailassagarsur Gyanmandir राम- पुत्रोऽनवत. प्रनवोऽपि भवं ब्रांत्वा वसुप्रियविप्रस्य ज्योतिर्मयां पत्न्यां श्रीकुमारनामा पुत्रोऽनवत् , स श्रीकुमारः सनिदानं तपो विधाय काले च विपद्य चमरेंद्रोऽभूत. त्वं मम पूर्वनवसुहृदित्याख्याय | तेन चमरेंण मे शूलपहरणं दत्तं, एतच्च हिसहस्रयोजनं गत्वा कार्य कृत्वा निवर्तते. इति श्रुत्वा १३ | रावणोऽपि तं मधुकुमारं चक्तिमंतं शक्तिमंतं च झात्वा स्वां पुत्री मनोरमां ददौ. इति मधुकथा ।। अथ लंकाप्रयाणादनंतरमष्टादशसु वर्षेषु गतेषु रावणो मेरुपर्वते पांमुकवने चैत्यान्यर्चितंगतः, तत्र रावणो जिनपूजां करोति, यतः-पापं बुपति दुर्गतिं दलयति व्यापादयत्यापदं । पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नीरोगतां ।। सौलाग्यं विदधाति पल्लवयति प्रीति प्रसूते यशः । स्वर्ग यति निति च रचयत्यर्चाहतां निर्मिता ॥१॥ तत्र पूजां कृत्वारात्रिकमंगलप्रदीपगीतन त्यवादित्रस्तुतिस्तोत्रादिकं कृत्वा हर्षितो दशाननस्तत्रैवास्थात. तत्र स्थितेन रावणेन दुर्लध्यनगरेंद्र. मिंद्रदिक्पालं नलकूबरं ग्रहीतुं कुंनकर्णः प्रेषितः, कुंभकर्णोऽपि रावणाझ्या सैन्यपरिवृतस्तत्र ययौ. नलकूबरोऽपि दुर्खध्यनगरे श्राशालीविद्यया योजनशतप्रमाणं वह्निमयं वर्ष व्यधात, तन्मध्ये स्थि । तश्च स कुंजकर्णेन सह युद्धं करोति, तेन कुंभकर्णस्तन्नगरं ग्रहीतुं न शक्नोति, ततः कुंजकर्णस्त. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy