SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir रामः ी दोषं न पश्यति ॥१॥ मा मतिः परदारेषु । परद्रव्येषु मा मतिः ॥ परापवादिनी जिह्वा । मा । भूदेव कदाचन ॥ ॥ ततोऽसौ साहसगतिर्हिमवनिरौ गत्वा रूपपरावर्तिनी विद्यां शिदयित्वा सि. छविधो जातः. इतश्च लंकानगरीतो दशाननो दिग्यात्रायै निर्गतः सर्वान्नरेंद्रान् विद्याधरांश्च साधयित्वा सर्वा न देशान् वशीकृत्य सुग्रीवादिचपूचऋपरिवृत इंप्रति चचाल. मार्गे गबन रावणो रेवानामनदी दृ. ष्ट्वा तस्यास्तीरे सैन्यं निवेश्य श्रीजिनपूजां करोतिस्म, यतः-जिनपूजनं विवेकः। सत्यं शौचं सु. पात्रदानं च ॥ महिमक्रीडागारः । श्रृंगारः श्रावकत्वस्य ।। १॥ पूजया भवति राजपूज्यता । पूज या जवति निर्मला मतिः ॥ पूजया भवति नाकिपूजितः । पूजया भवति निर्वृतिः क्रमात् ॥५॥ सयं पमऊणे पुस । सहस्सं च विलेवणे ॥ सयसाहस्सिया माला। अणंतं गीयवाए ।। ३ ।। थथरू रावणः पूजां कृत्वा स्तुतिं च विधाय नाशाग्रन्यस्तदृग्युगः पद्मासनस्थो जिनपुरतो ध्याने नास्थात. इतस्तस्य ध्यानं कुर्वतो नद्यां जलं ववृधे, तेन वृधि गतेन जलेन श्रीजिनवरेंद्राणां पूजा प्लाविता, तेन पूजापहारेण शिरश्छेदादप्यधिकदु खितो जातकोपो रावण श्त्यभ्यधात्, रे रे पश्यत For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy