SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org राम चरित्रं इतश्च वैतान्यगिरौ ज्योतिःपुरे नगरे ज्वलनशिखनामा विद्याधराधिपोऽस्ति तस्य श्रीमतीना श्री पट्टराझी, तयोस्तारानाम्नी पुत्री, सा च साहसगलिनाम्ना विद्याधरेण सुग्रीवेणापि च याचिता, ततो ज्वलनशिखविद्याधरेण नैमित्तिकः पृष्टो मम पुत्री एतयोरुभयोर्मध्ये कस्य दीयते ? नैमित्ति· ३७ | केनोक्तं राजन्! साहसगतिरल्पायुः सुग्रीव कपीश्वरश्च दीर्घायुरस्ति इति नैमित्तिकेन कथितो राजा सुग्रीवाय स्वकन्यां ददौ, यथा— हरिणादी गजगमना । प्रहसितवदना मनोरमा रामा ॥ सुललितवचना श्यामा | त्रिंबोष्टी नत्र. दीपशिखा ॥ १ ॥ ततो राज्ञा सुग्रीवेण परिणीता सा तारा, तहियोगार्दितः साहसगतिर्दिने दिने कृष्णपक्षश शिवत दीपोऽनुत्, कापि रतिं न लेने, सुग्रीवस्य तारायां रममाणस्यांगदजयानंदनामानौ द्वौ पुत्रौ बनवतुः, यतः - पियम हिलमुदकमलं । बालमुहं धूलिघूसरायें || सामिमुहं सुपसन्नं । तिन्निवि पुन्नेहिं पावंति ॥ १ ॥ धनाढ्यता राजकुले च मानं । प्रियानुकूला तनयो विनीतः ॥ धर्मे मतिः सनसंगतिश्च । षट् स्वर्गलोका जगतीतलेऽपि ॥ २ ॥ तौ दृष्ट्वा दर्पितः सुग्रीवः सुखेन राज्यं करोति. अथ स साहसगतिर्मन्मथोन्मथ्यमानोऽतीवकामपीमितो जातः, यतः - नैव पश्यति कामांधो । जन्मांधो नैव पश्यति ॥ न पश्यति मदोन्मत्तो । ह्य Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only.
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy