SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम नर्ति, कदाचिचामरौ वीजयति, कदाचित्तस्याग्रे नृत्यं करोति गायति च, कदाचिच्च तं स्कंधे समा. रोप्य परिवमति. इत्यादिचेष्टां कुर्वाणस्य रामस्य षण्मासा व्यतिक्रांताः. एवंविधं श्रीरामं दृष्ट्वा इंद्रचस्त्रिं जिसुंदयोः सुनवोऽन्येऽपि च हिषखेचरा रामं जिघांसवोऽन्येयुः, तथायोध्यां व रुरुधुः सुप्तं सिंह ३५५ व्याघा श्व. रामोऽपिलदमणमासने निवेश्य वज्रावर्तधनुरास्फाज्य विद्याधरान् हंतुं दधावे. तदा चासनकंपेन दे वैः सार्धं माहें देवलोकाऊटायुर्देव बाययो, तेनागत्य ते रामविद्विषो विद्यावरा भृशं तर्जिताः स्वस्थानं गताः, भीता ललिताश्च ते विद्याधराः संवेगमापन्ना दीदां जगृहुः. ततः स जटायुरमरः श्रीरामप्रतिबोधार्थ पुरुषरूपं कृत्वा शुष्कं तरं सिषेच, तथा दृषदि पद्मिनी रोपयामास, तथा वालुकास्तैलार्थ पर्यपीलयत्. तद् दृष्ट्वा रामेणोक्तं नो मूर्ख! शुष्कस्तरुः कापि पुष्पति? ते. नोक्तं यदि तव भ्राता जीविष्यति तदा शुष्कतरुरवि पुष्पिष्यति. इत्यादि सर्वत्रावि ज्ञेयं. पुनस्तेन पुरुषेणोक्तं यदि त्वमेवं वेसि यद् दृषदि पद्मिनी न भवति, वासुकायां पीलितायां तैलं न जवति, नीरसो वृदाश्च सिच्यमानोऽपि सरसो न भवति, तथा मृतकोऽपि पुमान सङो न | भवतीति किं त्वं न वेत्सि? यतस्त्वमतिनिपुणोऽपि स्वस्कंधे मृतकं वहसि. रामेणोक्तं नो त्वममं. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy