SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir राम- ब्य शिवमीयतुः ॥ इति लवांकुशयोर्गतिः ॥ चरित्रं | || श्रीरामो व्रातृविपत्त्या पुत्रवियोगाच्च भूयो यो मुमूर्त. लब्धसंज्ञच लक्षणंप्रत्युवाच मया तव काचिदप्यवमानता न कृतास्ति, तर्हि त्वमीदृशं मौनमालंग्य कथं स्थितोऽसि ? एवंजाषिणं श्री. ३९४ | रामप्रति विभीषणाद्याः सेवका गद्गदस्वरं जगदुः, यथा -धीरेष्वपि हि धीरस्त्वं । वीरो वीरेष्वपि प्र at || लज्जाकरमिदं तस्मा - दधैर्य मुंच संप्रति ।। १ ।। लोकप्रसिद्धमधुना । सौमित्रैरौर्ध्व देहिसंस्कारपूर्व हि । कर्तव्यं समयोचितं ॥ २ ॥ एवं श्रुत्वा श्रीरामः कुपितस्तानुप्रत्येवं बनाषे, जो खलाः ! किं मे जाता मृतोऽस्ति ? मे जाता तु जीवन्नस्ति परं ममोपरि कुपितत्वान्न वक्ति, इत्युक्त्वा रामो लक्ष्मणं बनाये, हे बांधव लक्ष्मण ! त्वं किं मां खेदयसि ? एकवारं ब्रूहि ? यथा दुर्जनानां मुखबंधो नवति, तथापि लक्ष्मणो न बनाषे ततः श्रीरामो लक्ष्मणं स्कंधे समारोप्य वनं यौ, तत्र कुत्रचितले लक्ष्मणं निवेश्य तं निर्मलजलेनास्त्रापयत, चंदनैर्विलिप च ततो दि. व्यनोजनैनोजनं पूरयित्वा स्वहस्तेन तस्य पुरतो मुमोच कदाचित्तमुत्संगे करोति कदाचितय्यायां शाययति, कदाचित्तस्यास्ये गोज्यं प्रक्षिपति, कदाचितलं पाययति, कदाचित्तविरसि बत्रं वि For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy