SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ३२७ राम राधो लक्ष्मणं रथोत्संगे पतितं दृष्ट्वा रथमयोध्यांप्रत्यचालयत्, तावल्लब्धसंझो लदमणः साक्षेपं वि. चरित्रं रा,प्रत्यवोचत्, नो विराध! त्वमयोध्यांप्रति रथं किं प्रेरयसि ? यतो रामनातुर्दशरथसूनोरिदमनुचितं, अतस्त्वं मम रथं तत्रैव प्रापय यत्र तौ महैरिणौ वर्तेते, एषोऽहं यथा तबी चक्रेण बिनभि, एवं सदमणेनोक्ते विराधो रथमंकुशंप्रत्यनैषीत. ततो लदमणः संग्रामसज्जो नृत्वांकुशंप्रति द. धावे, अंकुशोऽपि तथैव सङो नृत्वा सदमणंप्रति दधावे, एवं तयोः संग्रामो बनव. तस्मिन संग्रा. मे तयोः पुरतोऽन्यः कोऽपि स्थातुं न शक्नोतिस्म. क्रुको लदमणोंकुशंप्रति दिव्यशस्त्रयुध्वा यावता तं जेतुं न शक्नोति तावता तेन निजं सुदर्शनचक्रं स्मृतं, सुदर्शनमपि तत्दणादेव तस्य करतले समागतं. थय खदमणेन चक्रमागतं दृष्ट्वा किं कृतं तदाह-ब्राम्यदत्यर्कभ्रमरं । भ्रामयित्वा च त. दिवि ।। ऋछो मुमोच सौमित्रि-रंकुशायास्खलष्यं ॥ १॥ आपतत्तामयामासा-नेकशोऽस्त्रैस्त दंकुशः ॥ सर्वात्मनापि लवण-स्ताम्यामास तबरैः ॥२॥ वेगेनागत्य तचक्र—मंकुशस्य प्रद. क्षिणां ॥ कृत्वा लदमणहस्तेऽगा-पुनर्नीम श्वांडजः ॥ ३ ॥ तद्न्यो सदमणोऽमुंच-चक्र कृ. | त्वा प्रदक्षिणां ॥ पुनस्तत्पाणिमेवागा-ज्वालानम व दिपः ॥४॥ चिंतयामासतुश्चैवं । विष. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy