________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsur Gyanmandir
राम- निर्जितं न च पराजितं. ततस्तेऽग्रसारथयः स्वस्वरथान भृशं ब्रामयामासतुः, चत्वारश्च ते इंडयोचरित्रं धिनो विविधास्युयुधुः, विशातझातिसंबंधौ । सपदी लवणांकुशौ । युयुधाते निरपेदौ । वझा.
नादामलदमणौ ॥१॥ अथ रामलक्ष्मणो विविधायुधैयुध्वा खेदं प्राप्तौ. श्रीरामः कृतांतवदनंप्रत्याह ३२६
नो कृतांतवदन! शत्रुप्रति रथं वास्य? तेनोक्तं स्वामिन्नमी दयाः खेदं प्राप्ता लवबाणैश्च भृशं वि. छाः कशानिस्ताडिता अपि न चलंति, तथा मुरघातप्रहारेण तवायं रथोऽपि जर्जरतामगमत्. तयैतौ मम दोर्दमावलि बिटकांडघातजर्जरी जातौ स्तः, तेनाश्वरश्मि चालयितुमहमसमर्योऽस्मि. प. मनानोऽप्यन्नाषिष्ट । ममापि शिथिलायते ॥ धनुश्चित्रस्थितमिव । वज्रावते न कार्यकृत् ॥ १ ॥ श्र. नृन्मुशलरत्नं च । वैरिनिर्दलनदमं ॥ कणखंडनमात्राई–मेवैतदपि संप्रति ॥५॥ अनेकोंकु शीनृतं । यदृष्टं नृपदंतिनां ॥ हसरत्नं तदप्येत-दभूदुपाटनोचितं ॥ ३ ॥ विपददयकारिणां ममास्त्राणां केयमवस्थागता? न ज्ञायते किं नविष्यति ? पुनश्चिंतितं रामेण यथा ममास्त्राणि ल. वंप्रति मोघीभूतानि, तथा लदमणस्यापि कुशविषये मोघीतानि.
अत्रांतरेऽतितोदणेनांकुशवाणेन तामितो लक्ष्मणो मूर्गविधुरो रथोत्संगे न्यपतत, ततो वि ।
For Private And Personal Use Only