SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir न राम माणरोगसोगा। न हंति जिणबिकारिणं॥१॥ इत्युक्त्वा ते सप्तर्षयो गगनाध्वना समुत्पत्यान्य. त्र ययुः. शत्रुघ्नोऽपि यथा मुनिभिरुक्तं तथा चके तत्दणादेव लोकाश्च निरामया जाताः. अहो जिनबिंबानां महामुनिवचनस्य च माहात्म्यं. येन सर्वोऽपि लोकः सुखी जातः, ततस्तनिवासिलो. ३०५ केन तेषां सप्तर्षीणां चतसृषु दिक्षु रत्ननिर्मिता मुनिप्रतिमाः कारापिताः. इति सप्तर्षिकथा. ॥ श्तश्च वैताब्यगिरौ दक्षिणश्रेणिनूषणे रत्नपुरे रत्नरयो राजाजवत्, तस्य राझश्चंद्रमुखीनाम्नी पट्टराझी, तयोः पुत्री मनोरमानाम्न्युद्यौवना रूपेणापि च मनोरमासीत्. एकस्मिन् दिने यौवनमु. खीं तां दृष्ट्वा राश्चिंतोत्पन्ना, यथैषा कन्यका मया कस्मै देया? कोऽस्या अनुरूपो वरो नावीति स चिंतापरो जातः, यतः--कुलं च शीलं च सनायता च । विद्या व वित्तं च वपुर्वयश्च ।। वरे गु. णाः सप्त विलोकनीया-स्ततः परं जाग्यवशा हि कन्यका ॥ १ ॥ यावता नृप एवं चिंतयति तावत्तत्र नारदः समागात्, तेन नारदेनोक्तं तव पुत्र्या मनोरमाया योग्यो वरो खदमणो वर्तते, तत श्रुत्वा रत्नरथो राजा पूर्व वैरतः कुपितः, यतोऽनेन लक्ष्मणेनास्य रत्नस्थस्यानेके विद्याधराः पूर्व ह | ताः, तेन वैरेण नारदोपरि कुपितो रत्नरथो चूसंझयां स्वान् पत्तीन समादिशद्यया-विटोऽयं नार ) For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy