SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsun Gyanmandir राम- यथेदृशा मुनयो गगनावनात्रागता आसन्, परमस्मानिन मानिताः, तदा तत्रस्थमुनिनिरुक्तं नवचरित्रं द्भिरेतद्भव्यं न कृतं, यत्ते मुनयो न वंदिता न स्तुता न प्रतिलानिताश्च. एतन्मुनिवचः श्रुत्वार्हद्द. त्तः पश्चात्तापं व्यधात्. ३०४ ततः सोऽहद्दत्तः कार्तिकश्वेतसप्तम्यां तेषां मुनीनां वंदनार्थ मथुरां ययौ, तत्र चैत्यान्यर्चयित्वा तान् सप्तर्षीनवंदत. पूर्वकृतावझां च दमयामास. तेषां सप्तर्षाणां तपःप्रजावात्स मथुरादेशःशांतरोगो जातः, शांतरोगं स्वमंगलं झात्वा शत्रुघ्नोऽपि खां मथुरां पुरीं समाययौ. प्रत्यहं च तान साधून वंद ते, साधवोऽपि धर्मोपदेशं ददाति. अथैकस्मिन् दिने शत्रुध्नेनोक्तं नो मुनयो यूयमप्युपकारिणो जाताः, युष्मत्तपःप्रसादास्मद्देशे शांतिर्जाता, अतो यूयं पुनर्लोकानुग्रहबुख्या कतिचिद्दिनान्यत्र ति टत? मुनयोऽप्यूचुर्हे राजेंद्र! गतः प्रावृतकालः, श्रतो मुनीनामेकत्रावस्थाने स्थातुं न कल्पते, य तः-स्त्रीपिहरी नर सासरे । संयमिया सहवास ॥ ए तीने असुहामणा । जय मंडे थिरवास ॥ ॥ १॥ यतो वयं विहरिष्यामः, किंच हे राजन ! त्वं स्वगृहे थाहतं विं स्थापय? तदिवमाहा म्यतोऽस्यां पुर्या शांतिनविष्यति, यतः-दालिई दोहग्गं । कुजाकुसरीस्कुगमन ॥ अब For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy