SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandi रामः शोनितं, यथा-रजनी चंडेण, नन्नः सूर्येण, प्रासादो देवेन, पुष्पं ब्रमरण, राजा बत्रेण, नगरं चस्त्रिं दुर्गेण, काननं कल्पवृक्षण, योगी ध्यानेन, धनी दानेन, यतिर्निर्ममत्वेन, शूरः सत्वेन, गजो मदे. न, तुरगो जवेन, सरो राजहंसेन, मस्तकमवतंसेन, वनं सिंहेन, सुवर्ण रत्नेन, राज्यममात्येन, नोज्यं लवणेन, मेरुदनेन, कुलं सुपुत्रेण. नानुर्दिनेन, राजा न्यायेन, नारी विलासेन, नदी जलेन, पुष्पं परिमलेन, दंता मुखेन, विद्युन्मेवेन, मंम्पस्तोरणेन, सुनटो रणेन, वदो हारेण, खं नदत्रेण, तथा खंका रावणेन शुशुने. अथ किष्किंधाधिनाथस्यादित्यरजसः कपिराजनंदनस्येंदुमालिन्यां जातो वालिनामा पुत्रो बलवान रणरसिको बाहुबली चाभवत. एकस्मिन् दिने साधुसमीपं गतोऽसौ वाली धर्म शृणोतिस्म, यथा-अस्थिरेण शरीरेण । स्थिरं कर्म समाचरेत् ॥ प्रायेण हि प्रयास्यति । प्राणाः प्रापूर्णका श्व ॥ १॥ देवपूजा गुरूपास्तिः । स्वाध्यायः संयमस्तपः ॥ दानं चेति गृहस्थानां । षट कर्माणि दिने दिने ॥॥ इत्यादिधर्म श्रुत्वा धर्मपरायणः स प्रत्यहमासमुद्रां जंबूहीपमर्यादां पृथ्वी प्रदक्षि | णीकृत्य देवान ववंदे. कतिचिदिनानंतरं तस्यादित्यरजसः श्रीप्रभाराझीकुदौ सुग्रीव इति द्वितीयः For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy