SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- नरकपाता यमं विझपयामासुः, स्वामिन् ! रावणेन नरकान नंक्त्वा सर्वविदिनः कारागृहान्मो। नर चिताः. एतद्दचनं श्रुत्वा यमो यमोपमः क्रोधारुणलोचनः सैन्यपरिवृतो रावणंप्रति दधावे. तत्र सा. दिनः सादिनिः, हस्तिपका हस्तिपकैः, रथिनो रथिन्निः, पदातयः पदातिनिश्च सह महत्संग्रामं च. किरे. ततो रावणबाणजर्जरो यमराजः कंगतप्राणो स्थनूपुरनाथमिंद्रनामानं शरणं गत नवाचयमः शक्रं नमस्कृत्य । जगादैतत्कृतांजलिः ॥ जलांजलिर्मयादायि । यमत्वाय प्रयोऽधुना ॥१॥ रुष्य वा तुष्य वा नाथ । करिष्ये यमतां न हि ॥ नबितो हि दशग्रीवो । यमस्यापि यमोऽधुना ॥३॥ विषाव्य नरकारदा-नारकास्तेन मोचिताः । निजदात्रत्वतश्वोच-र्जीवन्मुक्तोऽस्मि चाढवात् ॥ ३ ॥ जित्वा वैश्रवणं तेन । खंकापि जगृहे युधि ॥ तहिमानं पुष्पकं च । विजितं सुरसुंदर ॥४॥ यमस्यैतद्वचः श्रुत्वा कुठं संग्रामतत्परं चेंई कुलवृधा मंत्रिणः संग्रामान्निषेधयंतिस्म. तनिषिः छद्रो यमाय सुरसंगीतपुरराज्यं दत्वेडो रथनूपुरचक्रे क्रीडति. ततो रावण अादित्यरजसे किष्किंधां ददौ, दरजसे च ऋदपुरं ददौ, स्वयं च लंकायां ययौ. अथ लंकायां गते रावणेतकाराज्य For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy