________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम पूजां । कुर्वति परमेश्वर ।। अष्टावि सिध्यस्तेषां । करस्था अणिमादयः ॥ ३॥ देव त्वत्पादसंस्पः | चरित्रं
-दपि स्यान्निर्मलो जनः ॥ अयो हि हेमीजवति । स्पर्शवेधरसान्न किं ॥ ४ ॥ त्वत्पादाब्जप्र.
णामेन । नित्यं नृदुग्नैः प्रचो ॥ शृंगारतितकीया-न्मम जाने रजोगरः ॥ ८॥ स्तुत्वेति शां: २६५
तिं लंकेशः । पुरो रत्नशिलास्थितः ॥ तां साधयितुमारेने । विद्यामदास्रजं दधन् ॥ ६॥ एवं श्री. शांतिजिनं नत्वा स्तुत्वा तस्य पूजां च कृत्वा तत्प्रतिमापुरतो रत्नशिलासंस्थितः पद्मासने समुपवि श्य नासाग्रन्यस्तहरदोऽक्षमालाव्यापृतकरो योगींद्र व स्तिमितनयनो बहरूपिणी विद्यां साधयामास. रावणपट्टराझी मंदोदरी चोत्तरसाधकीय परितो ब्रमतिस्म.
ततः सा मंदोदर। यमदंडनामानं द्वारपालमवदगो यमदंड सकलेऽपि नगरे एवंविधां घोषणां कारापय ? यथा जो खोकाः सकलेऽपि पुरेऽष्टाह्निकामहोत्सवं कुरुत? यमदंडेनापि नगरमध्ये गत्वा सर्व त्रेत्युद्घोषणा कृता यथा जो भो लोका नगरमध्ये जिनचैत्यालयेऽष्टाह्निकामहोत्सवं कुरुत? ये च जिनपूजां न करिष्यति तस्य वधात्मको दंडः करिष्यते, इत्युघोषणां कृत्वा मंदोदरीसमीपे पु नरागतो यमदंमो यथातथं तत्सकलं निवेदयामास. अयैतत्स्वरूपं वानरैरागत्य सुग्रीवाय निवेदितं.
For Private And Personal Use Only