SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम पूजां । कुर्वति परमेश्वर ।। अष्टावि सिध्यस्तेषां । करस्था अणिमादयः ॥ ३॥ देव त्वत्पादसंस्पः | चरित्रं -दपि स्यान्निर्मलो जनः ॥ अयो हि हेमीजवति । स्पर्शवेधरसान्न किं ॥ ४ ॥ त्वत्पादाब्जप्र. णामेन । नित्यं नृदुग्नैः प्रचो ॥ शृंगारतितकीया-न्मम जाने रजोगरः ॥ ८॥ स्तुत्वेति शां: २६५ तिं लंकेशः । पुरो रत्नशिलास्थितः ॥ तां साधयितुमारेने । विद्यामदास्रजं दधन् ॥ ६॥ एवं श्री. शांतिजिनं नत्वा स्तुत्वा तस्य पूजां च कृत्वा तत्प्रतिमापुरतो रत्नशिलासंस्थितः पद्मासने समुपवि श्य नासाग्रन्यस्तहरदोऽक्षमालाव्यापृतकरो योगींद्र व स्तिमितनयनो बहरूपिणी विद्यां साधयामास. रावणपट्टराझी मंदोदरी चोत्तरसाधकीय परितो ब्रमतिस्म. ततः सा मंदोदर। यमदंडनामानं द्वारपालमवदगो यमदंड सकलेऽपि नगरे एवंविधां घोषणां कारापय ? यथा जो खोकाः सकलेऽपि पुरेऽष्टाह्निकामहोत्सवं कुरुत? यमदंडेनापि नगरमध्ये गत्वा सर्व त्रेत्युद्घोषणा कृता यथा जो भो लोका नगरमध्ये जिनचैत्यालयेऽष्टाह्निकामहोत्सवं कुरुत? ये च जिनपूजां न करिष्यति तस्य वधात्मको दंडः करिष्यते, इत्युघोषणां कृत्वा मंदोदरीसमीपे पु नरागतो यमदंमो यथातथं तत्सकलं निवेदयामास. अयैतत्स्वरूपं वानरैरागत्य सुग्रीवाय निवेदितं. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy