SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir - तो रामचंद्र हृदये विचार्य रावणभ्रातृपुत्रौ समर्पय ? एतदचनं श्रुत्वा क्रुझे लक्षणोऽन्यधात् रे चरित्र दूत ! पाशेन तब परिवारोऽपि रावणो ननु किं पौरुषं नाटयति ? हो तब स्वामिनो धृष्टता ! वं गछ ? रावणाग्रे च कथय ? यसको उत्वेहाग ? यदि च जीवितेन कार्ये जवति तर्हि सीतां प्रे येत्युक्त्वा तं मंत्रिणं च कंठे धृत्वा सजामध्यान्निर्वासयामास तेन च तत्राणवाचिकं सर्वमपि रा वाय गत्वाख्यातं. २६० तत् श्रुत्वा रावणः सचिवानूचे यूयं व्रत ? संप्रति किं कर्तव्यं ? मंत्रिणोऽप्यृचुः स्वामिन सीतार्पणमुचितं वर्तले. सीतार्पणं च विनानर्थो जावी. तेषां सीतार्पणगिरा । मर्मणि वाधितोऽधिकं ॥ अंतर्द्वनो दशमुख - श्विरं स्वयमचिंतयत् ॥ १ ॥ विद्याया बहुरूपाया । हृदि निर्णय साधनं ॥ शांतिचैत्यं ययौ शांत-कषायीनृय रावणः ॥ २ ॥ तत्र श्रीशांतिनाथचैत्ये मंदोदर्या सहितो गत्वा स्नात्रं च कृत्वा जिनपूजां विधायैवंविधां श्रीशांतिनायजिनस्तुतिं विनिर्ममे यथा - देवाधिदेवाय जग -- तायिने परमात्मने । श्रीमते शांतिनाथाय । षोमशायाईते नमः ॥ १ ॥ श्री शांतिनाथ गवन् | ज्वांनोनिधितारण || सर्वार्थसिद्धमंत्राय । त्वन्नाम्नेऽस्तु नमोनमः ॥ ये तवाष्टविध २ ॥ For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy