SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandini रामगवणरथं कणशो व्यधात्, पुना रावणोऽन्यं रथमारुरोह, क्त्वा नत्वा रथानेवं । पंचवारान दशाचरित्रं ननं ॥ काकुस्थो विरथीचके । जगदद्वैतपौरुषः ॥२॥ दशास्योऽचिंतयञ्चैत्र । व्रातृस्नेहादयं स्वयं॥ मरिष्यत्येव तत्किं मे । योधितेनामुनाधुना ॥ ३ ॥ दशग्रीवो विमृश्यैवं । ययौ लंकापुरी पुतं ।। १६ अस्तं जगाम च खी। रामशोकादिवातुरः ॥ ४ ॥ समेऽथ रावणे समो। निवृत्त्येयाय लक्ष्मणं ।। तं च दृष्ट्वा निपतितं । पपात नुवि मूर्बिनः ॥५॥ सुग्रीवचिनीषणादिनिश्चंदनादिनानिषिक्तः प. लाजितश्च लब्धसंझो रामो रुदन्नेवं जगाद, हे वत्स! तव किं बाधते ? अहि? किं तृष्णीस्थितोऽसि ? यदि वक्तुं न शक्तस्तर्हि संझया समाख्याहि ? तवाग्रज च प्रीणय वाक्यदानेन ? हे बांध. व! तवाग्रे जीवन रावणोऽगादिति लङावशाकिं त्वं न जापसे? यत्तवेप्सितं ताषयव? इति कथयन् व्रातृस्नेहवशंगतो रामो रावणं तर्जयन धनुरास्फाव्य तस्थौ, तदा कपीश्वरो विनयपूर्वकमुवा. वहे स्वामिन् ! स निशाचरो लक्ष्मणं गाढप्रहारं कृत्वा लंकां गतस्तावत्, अतस्त्वं धैर्यमाधेहि? किंचित्सौमित्रिजागरणोपायं च चिंतय ? तन्निशम्य राम एवं जगाद, यया नूयो रामो जगादेवं । हृता जार्या हतोऽनुजः ॥ तिष्टत्यद्यापि रामोऽयं । शतधा न विदीर्यते For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy